Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 29
________________ २० श्रीवल्लभोपाध्यायविरचितं चतुर्थः सर्गः [ चतुर्थः अष्टे जगतामिष्टः पट्ट एकोनषष्टके । विजयसेन आचार्यस्तस्य शिष्यशिरोमणिः ॥ १ ॥ अस्य शृणुत वृतान्तमुत्पन्यादिसमुद्भवम् । यादृगस्ति श्रुतं तादृगू वक्तुमिच्छामि तत् किल||२|| अस्त्यस्मिन् भरतक्षेत्रे, नडुलाई पुरी वरा । ( पाठान्तरेण - पुरी श्री नारदाभिधा ) तत्र कर्माभिधः श्रेष्ठी वसति व्यावहारिकः ॥ ३ ॥ तत्रान्येऽपि महीयांसो भूयांसो व्यवहारिणः । सन्ति तेष्वभवत्तस्य माहात्म्यमधिकं भुवि ॥ तत्रत्यश्च महीनाथस्तं सदाद्रियतेतराम् । वहन्ति च तदुक्ताज्ञां शिरस्युष्णीषवज्जनाः ॥५॥ दिव्या को डिमदेव्याख्या देव्याख्यातास्तिरूपतः । तस्य पत्नी सपत्नीव लक्ष्म्या लक्ष्मीसमन्विता ॥ कला रूपं गुणाः सर्वे यौवनं बहुसम्पदः । तं सदा सुखयामासुस्तस्या लाभेन पुण्यतः ॥७॥ जयसिंहाह्वयः पुत्रस्तयोरासीज्जयोदयः । जयाधिकशिरोरत्नं जयसिंहपराक्रमः ||८|| सर्वदा लोकसन्तापी बुधतेजोपहारकः । अस्थैर्यभाजनं नित्यं सूर्यस्तेन कथं समः ॥९॥ सदा दोषोदयः शुक्लैकपक्षः खण्डनान्वितः । कलङ्कालंकृताङ्गश्च सोमस्तेन कथं समः ॥१०॥ निर्जरैर्मथितो बद्धोऽम्भोमयो भूबहिकृतः । हृतरत्नः समुद्रोपि कथं तेन समो भवेत् ॥ ११ ॥ परोपकारहीन श्रीरदृश्यः कठिनाकृतिः । गुणैर्मेरुगिरिस्तेन सदृशो हि कथं भवेत् ॥ १२ ॥ आदित्यादपि तेजस्वी यचन्द्रादपि सौम्यवान् । सागरादपि गम्भीरो मेरोरपि गुणैर्गुरुः ॥१३॥ सर्वदा पितृपादाब्जसेवा हेवाभवन्मनाः । सद्गतौ बद्धकक्षो यो राजहंस इवाबभौ ॥ १४ ॥ - जयसिंहकुमारवर्णनम् । अस्मिन्नवसरे तस्य वैराग्यमभवद् हृदि । बाल्येऽपि वयसि स्पष्टं कस्माचिदपि कारणात् ॥ आधिव्याधिजरादुःखदौर्गत्यादिककारणम् । असार एष संसारो नात्राऽतः स्थितिरद्भुता ॥ अस्मिन् ये न्यवसन्पूर्वं निवसन्ति च ये पुनः । निवत्स्यन्ति च ये लोका दुःखिनो विषयैषिणः॥ दौर्गत्यादिकभाजस्ते भविष्यन्ति भवे भवे । तं त्यक्षन्ति भविष्यन्ति ते सिद्धा उत देवताः ॥ १८ ॥ अतो गृह्णाति चारित्रं तप्यैव तप उत्कटम् । लभै स्वर्गादिसौख्यानि तप्यैव जगतीतले ॥ १९ ॥ ७-तं कर्माभिधम् तस्याः कोडिमदेव्याः । " ८ - जये सिंहस्य पराक्रम इव पराक्रमो यस्य स तथा । ९- तेन जयसिंहाभिषेन । १९- तपस्तपः कर्मकादिति कर्तरि आत्मने पदे क्ये च आशिषि लोट उत्तमपुरुषैकबचनं प्रथमोऽयम् । तfपंच ऐश्वर्ये दिवादिरात्मनेपदी, तपं धूपसन्तापे भ्वादिरित्यस्यैव ऐश्वर्येऽर्थे दिवादित्वं आत्मनेपदं वा विधीयते । अन्ये तु तपिं च ऐश्वर्ये इति धात्वन्तरं दिवादिमाहुः । अन्ये तु भ्वादेरेव ऐश्वर्ये सन्तापे च आत्मने पदं वेच्छन्ति । लोट उत्तमपुरुषकै वचनं द्वितीयोऽयम् । 1

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140