Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् श्रीसङ्घोऽपि तदाऽवादीदाश्रवो भवतोऽस्त्ययम् । मा प्रमाद्य हृदानन्ध सद्यः श्रीमल्ल तं कुरु॥ ततः श्रीमल्ल आनन्दात्तदानीं मोदमेदुरः। श्रीसडन्स्य समक्ष साक् इति पत्रे व्यलेखया ॥२४॥ स्वस्ति श्रीदेवमादीव्य सर्वाभीष्टार्थदायकम् । श्रीमत्यहम्मदावादपुरे सद्भर्भरीवरे ॥२५॥ विजयसेनसूरिः स जिनशासनभूषणम् । राजते यस्तपः कुर्वन् हन्ति पातकदूषणम् ॥२६॥ त्वरितं दुरितं हन्ति नामोच्चारोऽपि ते कृतः। किं स्तुमस्त्वत्पदाम्भोजवन्दनापूजने गुरो ॥ तत्र स्युः सम्पदः सद्यो निरवद्या निरापदः । यत्र त्वचरणन्यासः किं स्तुमस्त्वत्पदस्थितिम् ।। एवं सूरीश्वरं स्तुत्वा वन्दते च वदत्यदः । स्तम्भतीर्थ स्थितः श्राद्धः श्रीमल्लस्सडसंयुतः ॥२९॥ प्रमोदे चाभिनन्दामि भवत्पादप्रसादतः । इच्छामि च भवत्कायकुशलं कुशलपदम् ॥३०॥ पूज्यराज पदाम्भोजमकरन्दस्त्वदीयकः । मदीयनेत्ररोलम्ब पुष्णात्वत्रागमोद्भवात् ॥३१॥ भूयांसः श्रावकाः सन्ति पदोत्सवविधायकाः। परमस्योत्सवं कर्तुं चिकीर्षामि गुरुत्तम ॥३२॥ श्रीपूज्यात इहागच्छ समापृच्छ्य सर्वतः । पिपमि परमं सर्वं मामकं हि मनोरथम् ॥३३॥ पत्रमीशमालिख्य श्रीगुरूचितमादरात् । अलिखत्स पुनः पत्रं श्रीसडोचितमाहतम् ॥३४॥ तद्यथा-स्वस्ति श्रीजिनमानम्य, रम्यधर्मपरायणम् । श्रीमदहम्मदावादपुरवासिमहाजनम् ॥ :: श्रीमल्लः स्तम्भतीर्थस्थो ज्योक करोति करोति च । विज्ञप्ति विनयेनेति विनयी विनयीश्वरम् ॥
विजयसेनसूरीन्द्रा विद्याविजयनामकम् । युवराज्यपदे स्वीये धर्ये न्यसति सम्पति ॥३७॥ कर्तुं तस्योत्सवं श्रीमत्सडादेशेन भक्तितः । वाञ्छामीति ततः सडगे मुञ्चतादिह सद्गुरुम्॥३८॥ इह श्रीस्थम्भतीर्थबिभर्तु परमं प्रेम श्रीसंघो मयि सेवके । पिपत्रे च जनाभीष्टमिमं मन मनोरथम् ॥३९॥ इति पत्रं समालिख्य श्रीसडोचितमद्भुतम् । आह्वयत्सेवकं स्वीयं श्रीमल्लः श्रावकस्ततः॥४०॥
२३-अयं श्रीसको भवतस्तव आश्रवः कथनकारी अस्ति । आश्रषो वचनस्थित इति हैमः।
२४-भौरीशब्द औणादिकः श्रीपर्यायः। सत्या विद्यमानया प्रशस्तया वा न्यायोपार्जितत्वात् । भर्भर्या श्रिया वरंयत्तत् सद्भर्भरीवरं तस्मिन् ।
३९-ज्योक इति कालभूयस्त्वप्रश्नयोः। ज्योग जीवामः; ज्योक् कृत्य नृपति गतः। विनयी विनयवान् । कथंभूतं महाजनं ? विनयीश्वरं विनयवतां नायकं, यद्वा विनयी विनयवान् स घासावीश्वरश्व समृद्ध इति कर्मधारये विनयीश्वरस्तं । अनेन श्रीमदहम्मदावादवासिमहाजनस्य विनयोपेतत्वं महर्षिकत्वं च दार्शतम् । इतीति कि ? तदाह.
४०-श्रीसद्ध इमं पट्टाभिषेकोत्सवकरणलक्षणं मम मनोरथं पिपतु पूरयतु । कथंभूतं इमं मनोरथं जनाभीष्टं जनस्य अर्थात् श्रीमदहम्मदावादाद्यपरनगरवासिमहाजनस्याभीष्टो जनाभीष्टस्तं । अनेन विशेषणेन श्रीमदहम्मदावादपत्तनाद्यनेकनगरनिवासिनां महर्द्विकानां श्रावकाणां पदमहो

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140