Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
२९
सर्गः]
विनयदेवसूरि-माहात्म्यम् स्थित्वा तत्र सभावित्रः स भूयांसमनेहसम् । पुर्या त्रम्बायतीनाम्न्यां सड्ढाहतस्ततो गतः ॥ कृत्वा तत्र चतुर्मासी भवन्नानामहोत्सवैः । प्रस्थायायात्ततः सूरिः श्रीराजनगरे वरे ॥४९॥ नानाद्रव्यव्ययैदिव्यैर्जायमानैर्महोत्सवैः । चतुर्मासी व्यधात्तत्र श्रीसूरिः मूलतः ॥५०॥ ततश्चाहम्मदावादोपपुरे श्रीशकन्दरे । श्रीसखाग्रहतस्तस्थौ तुसी गुरुत्तमः ॥५१॥ प्रत्यस्थादुत्सवैस्तत्र शान्तिबिम्ब स सद्गुरुः । दौषिकान्वयविख्यात-लहुयाख्यश्राद्धकारितम् ।। लाटापल्ल्यां समागच्छत् ततः प्रस्थाय सोत्सवः। तत्रावसब सूरीन्द्रश्चतुर्मासी सुखाश्रितः॥ अचिन्तयत् स्थितस्तत्र चेतसीत्येकदेशम् । पदार्हाः सन्ति मे शिष्याः श्रीनन्दिविजयादयः॥ पदयोग्येषु शिष्येषु श्रीनन्दिविजयादिषु । कः शिष्यो भविता ख्यातो गच्छभारधुरन्धरः ॥ विचिन्त्येति स्थितो ध्याने तपःकुर्वननेकधा । त्रीन्मासान् याबदत्युग्रं मूरिरेकाग्रमानसः॥५६॥ अधिष्ठाता तदेत्याख्यत् सूरिमन्त्रस्य मन्त्रिणम् । प्रत्यक्षीभूय सूरीन्द्रं तपः साध्यं न किं यतः॥ विद्याविजयनामायं शिष्यस्ते गच्छनायकः । भविता जगति ख्यातो विचारो नापरो गुरो ॥ श्रुत्वा श्रीसूरिमन्त्रस्याधिष्ठातुरिति सद्वचः । जाग्रत्मभावकं सूरिः सूरिमन्त्र सदाचिदत् ॥१९॥ विद्याविजयनामानं शिष्यं श्रीगच्छनायकम् । भाविनं मनसि ज्ञात्वा श्रीमरिर्मुसुदेद् हृदि ॥ पातिष्ठत ततः मूरिः साध्वाचारपरायणः । यतोऽवस्थानमेकत्र साधूनां युज्यते न हि ॥६१॥ ग्रामानुग्राममाचारात् विहरञ् जिनवत्स्वयम् । सहर्षः समवासार्षीत् श्रीमदुन्नतपत्तने ॥१२॥ तत्रत्याः श्रावकाः सर्वेप्यकुर्वन्नुत्सवान् घनान्। दर्श दर्श मुनीशं तं बन्दं वन्दं दिने दिने ॥६॥ सूरिः कृत्वा चतुर्मासी तत्रान्यत्र ततोऽचलत् । पवित्रचरणन्यासैः सद्धरित्री पवित्रयन् ॥६॥ द्रलेष्वन्येषु वृद्धषु न्यवसत्स विचक्षणः । अनेहसं च भूयांसं लोकान् धर्माश्च कारयन् ॥६५॥
४८-तत्र पत्तनद्रले सभावित्रः सह भावित्रेण भद्रेण वर्तते यः स सभावित्रः। भावित्रशद्वो हैमोणादौ भद्रपर्यायः । ततः पत्तनद्रङ्गात् ।
४९- तत्र त्रम्बावती नाम्न्यां पुर्या । ततः त्रम्बावती नाम्न्याः पुर्याः श्रीस्तंभतीर्थादित्यर्थः। श्रीराजनगरे श्रीमति अहम्मदावादे ।
५०-तत्र अहम्मदावादे । ५१-गुरूत्तमः श्रीविजयसेन रिः। ५२-प्रत्यस्थात् प्रतिष्ठत् प्रतिष्ठामकरोदित्यर्थः । तत्र शकन्दरपुरे । ५३-ततः शकन्दरपुरात् । तत्र लाटापल्ल्यां लाडोलपुरे इत्यपरनाम्नि । ५७-इतीति किं तदाह । ५८-(उन्नतपत्तने ) ऊनानगरे । ६४-ततः ऊनान जरात् अन्यत्र नगरेषु देशेषु वा अचछत् ।

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140