________________
२९
सर्गः]
विनयदेवसूरि-माहात्म्यम् स्थित्वा तत्र सभावित्रः स भूयांसमनेहसम् । पुर्या त्रम्बायतीनाम्न्यां सड्ढाहतस्ततो गतः ॥ कृत्वा तत्र चतुर्मासी भवन्नानामहोत्सवैः । प्रस्थायायात्ततः सूरिः श्रीराजनगरे वरे ॥४९॥ नानाद्रव्यव्ययैदिव्यैर्जायमानैर्महोत्सवैः । चतुर्मासी व्यधात्तत्र श्रीसूरिः मूलतः ॥५०॥ ततश्चाहम्मदावादोपपुरे श्रीशकन्दरे । श्रीसखाग्रहतस्तस्थौ तुसी गुरुत्तमः ॥५१॥ प्रत्यस्थादुत्सवैस्तत्र शान्तिबिम्ब स सद्गुरुः । दौषिकान्वयविख्यात-लहुयाख्यश्राद्धकारितम् ।। लाटापल्ल्यां समागच्छत् ततः प्रस्थाय सोत्सवः। तत्रावसब सूरीन्द्रश्चतुर्मासी सुखाश्रितः॥ अचिन्तयत् स्थितस्तत्र चेतसीत्येकदेशम् । पदार्हाः सन्ति मे शिष्याः श्रीनन्दिविजयादयः॥ पदयोग्येषु शिष्येषु श्रीनन्दिविजयादिषु । कः शिष्यो भविता ख्यातो गच्छभारधुरन्धरः ॥ विचिन्त्येति स्थितो ध्याने तपःकुर्वननेकधा । त्रीन्मासान् याबदत्युग्रं मूरिरेकाग्रमानसः॥५६॥ अधिष्ठाता तदेत्याख्यत् सूरिमन्त्रस्य मन्त्रिणम् । प्रत्यक्षीभूय सूरीन्द्रं तपः साध्यं न किं यतः॥ विद्याविजयनामायं शिष्यस्ते गच्छनायकः । भविता जगति ख्यातो विचारो नापरो गुरो ॥ श्रुत्वा श्रीसूरिमन्त्रस्याधिष्ठातुरिति सद्वचः । जाग्रत्मभावकं सूरिः सूरिमन्त्र सदाचिदत् ॥१९॥ विद्याविजयनामानं शिष्यं श्रीगच्छनायकम् । भाविनं मनसि ज्ञात्वा श्रीमरिर्मुसुदेद् हृदि ॥ पातिष्ठत ततः मूरिः साध्वाचारपरायणः । यतोऽवस्थानमेकत्र साधूनां युज्यते न हि ॥६१॥ ग्रामानुग्राममाचारात् विहरञ् जिनवत्स्वयम् । सहर्षः समवासार्षीत् श्रीमदुन्नतपत्तने ॥१२॥ तत्रत्याः श्रावकाः सर्वेप्यकुर्वन्नुत्सवान् घनान्। दर्श दर्श मुनीशं तं बन्दं वन्दं दिने दिने ॥६॥ सूरिः कृत्वा चतुर्मासी तत्रान्यत्र ततोऽचलत् । पवित्रचरणन्यासैः सद्धरित्री पवित्रयन् ॥६॥ द्रलेष्वन्येषु वृद्धषु न्यवसत्स विचक्षणः । अनेहसं च भूयांसं लोकान् धर्माश्च कारयन् ॥६५॥
४८-तत्र पत्तनद्रले सभावित्रः सह भावित्रेण भद्रेण वर्तते यः स सभावित्रः। भावित्रशद्वो हैमोणादौ भद्रपर्यायः । ततः पत्तनद्रङ्गात् ।
४९- तत्र त्रम्बावती नाम्न्यां पुर्या । ततः त्रम्बावती नाम्न्याः पुर्याः श्रीस्तंभतीर्थादित्यर्थः। श्रीराजनगरे श्रीमति अहम्मदावादे ।
५०-तत्र अहम्मदावादे । ५१-गुरूत्तमः श्रीविजयसेन रिः। ५२-प्रत्यस्थात् प्रतिष्ठत् प्रतिष्ठामकरोदित्यर्थः । तत्र शकन्दरपुरे । ५३-ततः शकन्दरपुरात् । तत्र लाटापल्ल्यां लाडोलपुरे इत्यपरनाम्नि । ५७-इतीति किं तदाह । ५८-(उन्नतपत्तने ) ऊनानगरे । ६४-ततः ऊनान जरात् अन्यत्र नगरेषु देशेषु वा अचछत् ।