Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 32
________________ सर्गः] २७ विनयदेषसूरि-माहात्म्यम् विद्याविजय ५ इत्यादि-विनेयैर्विनयोधतैः । प्रज्ञया गुरु १-शुक्र २-झै ३रिव संसेवितः सदा ॥१९॥ त्रिभिर्विशेषकम् ॥ ये ग्रामा ये च सद्गास्तान सिञ्चन धर्मधारया । भअन् दुरितदुष्कालं प्रमोदं पापयञ् जनान् ॥ श्रीमरिनीरदो गर्जन प्रापानुक्रमतोऽचिरात् । श्रीमल्लाभपुरद्रङ्गं पातिसाहिविराजितम् ॥२१॥ सडन्स्तत्रत्य आहत्य प्रणत्य च ततो गुरुम् । कृत्वा महोत्सवं दिव्यमुपाश्रये समानयत् ॥२२॥ अकबरं पातिसाहि दिने दिव्ये ततोऽमिलत् । श्रीसूरि रिसूरिश्रीजितान्यप्रतिवाधरिः॥२३॥ विनयात् पातिसाहि-श्रीमदकब्बर आनमत् । तं तदा शिरसा भूपान् पश्यतः शस्यचेतसा ॥ अथापच्छद् गुरुं धीमान् पातिसाहिरिदं तदा । षड्दर्शनानुसम्बन्धिधर्मवात सुधर्मधीः ॥ दर्शनानां तदा षण्णां विविच्यैव पृथक्पृथक् । तं विवेकिनमुर्वीनं स धर्म प्रत्यबोधयत् ॥२६॥ सर्वदर्शनसम्बन्धिधर्म ज्ञात्वा पृथक्पृथक् । केनचित्प्रेरितः साहिरपृच्छत् पुनरीदृशम् ॥२७॥ सूरे कि मनुषे न त्वं रामं गङ्गां च मातृकाम ? । सूरि माह प्रभो मैवं मन्वेहं तद् वयं सदा ॥ रामध्यानं सदा कुर्वे हृदि तद्ध्यानतत्परः । नोचरामि मुखेनास्य ज्ञानहीनश्च कीरवत् ॥२९॥ राति सर्व मनोभीष्टमिति रा वाञ्छितपदः।मथ्नाति सर्वतः पापमिति मः पापनाशकः ॥३०॥ इत्यक्षरद्वयार्थत्वाद् रामनाम स्मृतं बुधैः । तत्स्मरामि सदा स्वामिन् न स्मरामि कथं किल । -विस्मरामि न कर्हिचित्-इति पाठान्तरम् ॥३१॥ युग्मम् ॥ अपवित्रशरीरस्य रामध्यानं च चेतसि । अपवित्रे तथा मार्गे स्यात्सदा पापद्धये ॥ ३२ ॥ -इति रामनाम-ध्यानाङ्गीकारः॥ अहो अगमलाक्षेपो गङ्गायां क्रियते कथम् । गङ्गा तु मातृकोच्येत पूज्यते देवतेव सा ॥३३॥ तस्यामङ्गमलक्षेपं स्नानात् कुयों न लोकवत् । पावित्र्यभृति मात्रओं कथं पुत्राङ्गसङ्गतिः॥३५॥ -यतः पवित्रमात्रओं कथं पुत्रागसंगतिः-इति पाठान्तरम् ॥ जलमेव तदङ्ग स्यान्माननीयं तदेव च । तद्विनोच्येत नो गङ्गां तद्विना न तदर्चनम् ॥३६॥ २३-भूरिः प्रचुरा सूरिषु पण्डितेषु भट्टारकेषु वा श्रीर्वेषरचना १ शोभा २ भारती ३ लक्ष्मीः ४ त्रिवर्गसम्पत्तिः ५ मति ६ वा यस्य सः भूरिसूरिश्रीः । अथवा श्रीसूरिभूरिसूरिश्रीतिरस्कारकरः परः इति पाठान्तरम् । तदाऽस्यायमर्थः भूरिसूरीणां प्रचुरभट्टारकाणां प्रचुरपण्डितानां वा श्रीः पूर्वोक्तषडर्था तस्यास्तिरस्कारं करोतीति भूरिसूरिश्रीतिरस्कारकरः परः प्रकृष्टः तदेव प्रकटयति । ३६-तदेव जलमेव तद्विना जलेन विना गङ्गा नोच्येत न कथ्येत । तद् विना गङ्गा विना । न तदर्चनं न गङ्गा पूजा न गङ्गां माननमित्यर्थः ।

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140