Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 30
________________ सर्गः ] विजयदेवसूरि-माहात्म्यम् २५ वाघान्यवादयन् केऽपि केऽप्यगायन् सुगायकाः। ननृतुर्नर्तका केऽपि केऽप्याख्यन् कथकाः कथा॥ नेजव्याजविमानस्थकरकाकारदम्भतः । तमीक्षितुमिवायाता ज्ञ-जीव-कविदेवताः ॥ ३९ ॥ यस्यैवं वरयात्रामु बभूवुः सन्महोत्सवाः। इन्द्रः स्तोतुं न यान् शक्तः तान् व्याख्यान्ति कथं बुधाः ॥४०॥ त्रिभिविशेषकम् ॥ अत्यद्भूतानि वासांसि देवदूष्योपमान्यथ । कुमारः पर्यधाद् वर्यस्तदा दीक्षामहोत्सवे ॥४१॥ मालम्बनकसंशोभिस्वर्णमाणिक्यनिर्मितम् । न्यबध्नान्मुकुटं भाले पर्यधाद् ग्रहणानि च ॥४२॥ शिविका स समारोहत् निर्मितामिव दैवतः । जाग्रत्पुण्यवतां योग्यां वर्धमानकुमारवत् ।४३॥ गायनैर्गीयमानेषु गीतेषु प्रीतमानसैः । वायेषु वाद्यमानेषु हृद्यरातोयवादकैः ॥ ४४ ।। विद्वद्भिवन्दिभिर्मोदात् स्तूयमानगुणोदयः । विज्ञातविविधानेकमङ्गलातोद्यसघशाः॥४५॥ नीरगीरदास्यस्त्रीगीयमानसुमङ्गलः । उत्तार्यमाणलवणः पाचयोर्भगिनीजनैः ॥ ४६॥ श्रीमहाजापटेलस्य प्रतोल्यां बहुलौकसि । मण्डितं मण्डपं पूर्व यत्र तत्र ततोऽभ्यगात् ॥ -चतुभिर्विशेषकम् ।। मुकुटादीनि दिव्यानि ग्रहणानि स्वकायतः । स उत्तार्य व्रतोच्चारं कर्तुमायागुरोः पुरः॥४८॥ विजयसेनसूरीन्द्रः कृत्वा नन्दि तदाद्भुताम् । चतुर्भिः संयुतां देवैवेदी वैवाहिकीमिव ॥४९॥ ततस्तं मातृसंयुक्तं दीक्षाकन्यां व्यवाहयत् । कारयित्वा तदा तस्यां वारत्रयं प्रदक्षिणाः ॥५०॥ रूप्याणि नालिकेराणि वस्त्रादीनि च लक्षशः। श्रीसहगेऽहम्मदावादे पादालाकेभ्य उत्सवे ॥ पोडशस्य शतस्यास्मिन् त्रिचत्वारिंशवत्सरे । दशम्यां माघशुक्लस्य दीक्षाभूयस्य सोऽवतात्।। विद्याविजय इत्याख्यां तस्य सूरिस्तदाऽकरोत् । सद्विद्याविजयास्तित्वात् त्रिकालज्ञो गुरुयंतः॥ एवं वासकुमार एष जननीयुक्तः स उल्लासतः, पाबाजीत् विषयान् विहाय सकलान् सांसारिकान् सर्वदा । श्री श्रीवल्लभ एष पाठक इमं यस्यात्र दीक्षोत्सवं, सर्वषां श्रुतमात्रकर्णसुखदं सर्वमियं व्याकरोत् ॥ ५४ ॥ इति श्री वल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातिशादि श्रीअकबरप्रदत्त जगदगुरु विरुदधारक भट्टारक श्रीहीरविजयसूरीश्वर श्रीयहांगीर प्रदत्तमहातपाविरुधारिभट्टारक श्री विजयदेवसूरीश्वर गुगवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसरि दक्षिोत्सववर्णनो नाम पञ्चमः सर्गः सम्पूर्ण :।।५।। लिखितं मुनि सोमगणिना ॥ ३९-करकाकारदम्भत इत्यत्र करकशद्वो लोटीपर्यायः । करी कर: पोका वशी च गलन्तिका-इति हलायुधः ।। ४४-आतोचवादकैः वाजदार इति भाषाप्रसिद्धैः । ५१-उत्सवे दीक्षामहोत्सवे ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140