________________
सर्गः ] विजयदेवसूरि-माहात्म्यम्
२५ वाघान्यवादयन् केऽपि केऽप्यगायन् सुगायकाः। ननृतुर्नर्तका केऽपि केऽप्याख्यन् कथकाः कथा॥ नेजव्याजविमानस्थकरकाकारदम्भतः । तमीक्षितुमिवायाता ज्ञ-जीव-कविदेवताः ॥ ३९ ॥ यस्यैवं वरयात्रामु बभूवुः सन्महोत्सवाः।
इन्द्रः स्तोतुं न यान् शक्तः तान् व्याख्यान्ति कथं बुधाः ॥४०॥ त्रिभिविशेषकम् ॥ अत्यद्भूतानि वासांसि देवदूष्योपमान्यथ । कुमारः पर्यधाद् वर्यस्तदा दीक्षामहोत्सवे ॥४१॥ मालम्बनकसंशोभिस्वर्णमाणिक्यनिर्मितम् । न्यबध्नान्मुकुटं भाले पर्यधाद् ग्रहणानि च ॥४२॥ शिविका स समारोहत् निर्मितामिव दैवतः । जाग्रत्पुण्यवतां योग्यां वर्धमानकुमारवत् ।४३॥ गायनैर्गीयमानेषु गीतेषु प्रीतमानसैः । वायेषु वाद्यमानेषु हृद्यरातोयवादकैः ॥ ४४ ।। विद्वद्भिवन्दिभिर्मोदात् स्तूयमानगुणोदयः । विज्ञातविविधानेकमङ्गलातोद्यसघशाः॥४५॥ नीरगीरदास्यस्त्रीगीयमानसुमङ्गलः । उत्तार्यमाणलवणः पाचयोर्भगिनीजनैः ॥ ४६॥ श्रीमहाजापटेलस्य प्रतोल्यां बहुलौकसि । मण्डितं मण्डपं पूर्व यत्र तत्र ततोऽभ्यगात् ॥
-चतुभिर्विशेषकम् ।। मुकुटादीनि दिव्यानि ग्रहणानि स्वकायतः । स उत्तार्य व्रतोच्चारं कर्तुमायागुरोः पुरः॥४८॥ विजयसेनसूरीन्द्रः कृत्वा नन्दि तदाद्भुताम् । चतुर्भिः संयुतां देवैवेदी वैवाहिकीमिव ॥४९॥ ततस्तं मातृसंयुक्तं दीक्षाकन्यां व्यवाहयत् । कारयित्वा तदा तस्यां वारत्रयं प्रदक्षिणाः ॥५०॥ रूप्याणि नालिकेराणि वस्त्रादीनि च लक्षशः। श्रीसहगेऽहम्मदावादे पादालाकेभ्य उत्सवे ॥ पोडशस्य शतस्यास्मिन् त्रिचत्वारिंशवत्सरे । दशम्यां माघशुक्लस्य दीक्षाभूयस्य सोऽवतात्।। विद्याविजय इत्याख्यां तस्य सूरिस्तदाऽकरोत् । सद्विद्याविजयास्तित्वात् त्रिकालज्ञो गुरुयंतः॥
एवं वासकुमार एष जननीयुक्तः स उल्लासतः, पाबाजीत् विषयान् विहाय सकलान् सांसारिकान् सर्वदा । श्री श्रीवल्लभ एष पाठक इमं यस्यात्र दीक्षोत्सवं,
सर्वषां श्रुतमात्रकर्णसुखदं सर्वमियं व्याकरोत् ॥ ५४ ॥ इति श्री वल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातिशादि श्रीअकबरप्रदत्त जगदगुरु विरुदधारक भट्टारक श्रीहीरविजयसूरीश्वर श्रीयहांगीर प्रदत्तमहातपाविरुधारिभट्टारक श्री विजयदेवसूरीश्वर गुगवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसरि दक्षिोत्सववर्णनो नाम पञ्चमः सर्गः सम्पूर्ण :।।५।। लिखितं मुनि सोमगणिना ॥
३९-करकाकारदम्भत इत्यत्र करकशद्वो लोटीपर्यायः । करी कर: पोका वशी च गलन्तिका-इति हलायुधः ।।
४४-आतोचवादकैः वाजदार इति भाषाप्रसिद्धैः । ५१-उत्सवे दीक्षामहोत्सवे ।