Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 27
________________ श्रीबल्लभोपाध्यायविरचितं [ तृतीयः ततः सूरीश्वरविते विचिन्त्यैवं तमब्रवीत् । सर्वविश्वम्भराधीशशिर : डामणी । यतम् ॥९८ ॥ विश्वम्भरायां सर्वषु तव देशेषु सर्वदा । श्रीमत्पषणापवाष्टाहिकायां महीपते ॥ ९९ ॥ प्रवर्तनममारेश्च वान्दोकस्य मोचनम् । विधेहीति ततः साहिरिति चित्ते चमत्कृतः ॥१००॥ अहो निर्लोभतैतस्य शान्तता च दयालुता । अकिश्चनोऽपि किश्चिन मामयाचीद् धनादि यत् ॥ श्रीसाहिराह चत्वारो दिवसा अधिका मम । उपरिष्टात्त्वदुक्तस्य भवन्तु सुकृतश्रियै ॥ १०२॥ हृद्यं स इति प्रोद्य साहिरुत्साहपूरितः । द्वादशदिवसामारि - फुरमानानि षट् तदा ॥ १०३ ॥ काञ्चनरचनायुञ्जि स्वीयनामाङ्कितानि च । त्वरितं लेखयित्वैव प्रददौ सद्गुरोः करे || १०४॥ स्वीयसाधितदेशेषु सर्वेषु वसुधातले । श्रावणवदिपक्षस्य प्रारभ्य दशमीदिनात् ॥ १०५ ॥ मासि भाद्रपदे शुक्लषष्ठीं यावन कश्चन । जीवव्यापादनं कुर्यादिति तेषु व्यलेखयत् ॥ १०६॥ एषां व्यक्ति पुनश्चैवं ण्वन्तु श्रावका इमाम् । पूर्वं गूर्जरदेशस्य, द्वितीयं मालवस्य हि ॥ १०७॥ तृतीयमजमेरस्य, फुरमानं मनोहरम् | दिल्लीफत्तेपुराख्यस्य, देशस्य तु चतुर्थकम् ॥ १०८ ॥ लाहोरमुलतानाख्यदेशस्य खलु पञ्चमम् । एतानि पञ्चदेशेषु पञ्चसु प्रेषणाय हि ॥ १०९ ॥ देशपञ्चकसम्बन्धि षष्टुं श्रेष्ठावलोकनम् । सकाशे सूरिराजस्य रक्षणाय चिराय हि ॥ ११० ॥ - चतुर्भिः कलापकम् । तत्तद्देशेषु पञ्चानां तेषां द्राक् प्रेषणेन च । अमारिपटहोद्घोषमेघोऽवर्षत्तरां वरः ॥ १११ ॥ अज्ञायमाननामातः कृपावल्ली महीतले । आर्यानार्य कुलोल्लासिमण्डपेष्वैधताचिरात् ॥ मोचनं बन्दिजन्तूनामङ्गीकृत्य गुरूदितम् । श्रीसाहिः सूरिराजस्य पार्श्वादुत्थाय हर्षतः ॥ तदैवानेकगव्यूतमिते डम्बरनामके । महासरसि गत्वात्मशस्तहस्तेन धर्मधीः ॥ ११४॥ देशात क ढौकितान पक्षिणो घनान् । कारागारस्थलोकांश्च मुमोच वचने दृढः॥ ११५ ॥ - त्रिभिर्विशेषेकम् । एवं चानेकशः श्रीमत्सा हेर्मिलनतो गुरुः । चैत्योपाश्रयरक्षायै फुरमानान्यकारयत् ॥ ११६ ॥ तेषां विधापनादासीत्मवचनमभावना । तदुत्पन्नश्च यो लाभः स्तोतुं शक्नोति तं च कः ॥११७॥ तस्मिन् क्षणे सदारङ्गश्राद्धस्तद्गुणरञ्जितः । मेडतीयो ददौ दानमीदृशं यस्य दर्शनात् ॥ ११८ ॥ द्विपञ्चाशतरङ्गान् सन्मूर्तिमद्धस्तिनं नवम् । वस्त्रप्रभृतिवस्तूनि बहूनि बहुशो ददौ ॥ ११९ ॥ दिल्लीदेशे समस्तानां श्राद्धानां श्रद्धयान्वितः । द्विसेरममितां खण्डलम्भनीं च गृहं प्रति ॥ १२०॥ दिव्यावदाताः श्रीसूरेरीदृशाः सन्त्यनेकधा । ग्रन्थविस्तरभीत्या तान् नेहावोचं यतोऽलसः ॥ मित्यर्थः । अत्र वकारोऽव्ययं पादपूरणे, अव्ययानामनेकार्थत्वात् । यथा भवान् सुकृतार्थः पुण्यार्थी मां प्रतिबोध्य कृतार्थः तथा अहमपि भवदुचितं भवन्मार्गितं कृत्वा सुकृतार्थः कृतार्थअ भवानीत्यभिप्रायः ।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140