________________
श्रीबल्लभोपाध्यायविरचितं
[ तृतीयः
ततः सूरीश्वरविते विचिन्त्यैवं तमब्रवीत् । सर्वविश्वम्भराधीशशिर : डामणी । यतम् ॥९८ ॥ विश्वम्भरायां सर्वषु तव देशेषु सर्वदा । श्रीमत्पषणापवाष्टाहिकायां महीपते ॥ ९९ ॥ प्रवर्तनममारेश्च वान्दोकस्य मोचनम् । विधेहीति ततः साहिरिति चित्ते चमत्कृतः ॥१००॥ अहो निर्लोभतैतस्य शान्तता च दयालुता । अकिश्चनोऽपि किश्चिन मामयाचीद् धनादि यत् ॥ श्रीसाहिराह चत्वारो दिवसा अधिका मम । उपरिष्टात्त्वदुक्तस्य भवन्तु सुकृतश्रियै ॥ १०२॥ हृद्यं स इति प्रोद्य साहिरुत्साहपूरितः । द्वादशदिवसामारि - फुरमानानि षट् तदा ॥ १०३ ॥ काञ्चनरचनायुञ्जि स्वीयनामाङ्कितानि च । त्वरितं लेखयित्वैव प्रददौ सद्गुरोः करे || १०४॥ स्वीयसाधितदेशेषु सर्वेषु वसुधातले । श्रावणवदिपक्षस्य प्रारभ्य दशमीदिनात् ॥ १०५ ॥ मासि भाद्रपदे शुक्लषष्ठीं यावन कश्चन । जीवव्यापादनं कुर्यादिति तेषु व्यलेखयत् ॥ १०६॥ एषां व्यक्ति पुनश्चैवं ण्वन्तु श्रावका इमाम् । पूर्वं गूर्जरदेशस्य, द्वितीयं मालवस्य हि ॥ १०७॥ तृतीयमजमेरस्य, फुरमानं मनोहरम् | दिल्लीफत्तेपुराख्यस्य, देशस्य तु चतुर्थकम् ॥ १०८ ॥ लाहोरमुलतानाख्यदेशस्य खलु पञ्चमम् । एतानि पञ्चदेशेषु पञ्चसु प्रेषणाय हि ॥ १०९ ॥ देशपञ्चकसम्बन्धि षष्टुं श्रेष्ठावलोकनम् । सकाशे सूरिराजस्य रक्षणाय चिराय हि ॥ ११० ॥ - चतुर्भिः कलापकम् । तत्तद्देशेषु पञ्चानां तेषां द्राक् प्रेषणेन च । अमारिपटहोद्घोषमेघोऽवर्षत्तरां वरः ॥ १११ ॥ अज्ञायमाननामातः कृपावल्ली महीतले । आर्यानार्य कुलोल्लासिमण्डपेष्वैधताचिरात् ॥ मोचनं बन्दिजन्तूनामङ्गीकृत्य गुरूदितम् । श्रीसाहिः सूरिराजस्य पार्श्वादुत्थाय हर्षतः ॥ तदैवानेकगव्यूतमिते डम्बरनामके । महासरसि गत्वात्मशस्तहस्तेन धर्मधीः ॥ ११४॥ देशात क ढौकितान पक्षिणो घनान् । कारागारस्थलोकांश्च मुमोच वचने दृढः॥ ११५ ॥ - त्रिभिर्विशेषेकम् ।
एवं चानेकशः श्रीमत्सा हेर्मिलनतो गुरुः । चैत्योपाश्रयरक्षायै फुरमानान्यकारयत् ॥ ११६ ॥ तेषां विधापनादासीत्मवचनमभावना । तदुत्पन्नश्च यो लाभः स्तोतुं शक्नोति तं च कः ॥११७॥ तस्मिन् क्षणे सदारङ्गश्राद्धस्तद्गुणरञ्जितः । मेडतीयो ददौ दानमीदृशं यस्य दर्शनात् ॥ ११८ ॥ द्विपञ्चाशतरङ्गान् सन्मूर्तिमद्धस्तिनं नवम् । वस्त्रप्रभृतिवस्तूनि बहूनि बहुशो ददौ ॥ ११९ ॥ दिल्लीदेशे समस्तानां श्राद्धानां श्रद्धयान्वितः । द्विसेरममितां खण्डलम्भनीं च गृहं प्रति ॥ १२०॥ दिव्यावदाताः श्रीसूरेरीदृशाः सन्त्यनेकधा । ग्रन्थविस्तरभीत्या तान् नेहावोचं यतोऽलसः ॥
मित्यर्थः । अत्र वकारोऽव्ययं पादपूरणे, अव्ययानामनेकार्थत्वात् । यथा भवान् सुकृतार्थः पुण्यार्थी मां प्रतिबोध्य कृतार्थः तथा अहमपि भवदुचितं भवन्मार्गितं कृत्वा सुकृतार्थः कृतार्थअ भवानीत्यभिप्रायः ।