________________
१७
सगः ]
विजयदेवसूरि-माहात्म्यम् स जग्राहाग्रहात्पुस्तं तस्यानुग्रहहेतवे । नीरागोऽपि निरीहोऽपि धर्मलाभाय भूयसे ॥४१॥ ततः सूरिः समादाय तदा तच्छस्तपुस्तकम् । आगरानगरेऽमुश्चच्छास्त्रकोशतयालयात् ॥८२॥ साधिकमहरं यत्तत्रैकत्रोपावेश्य च । गोष्टीं धर्मस्य तौ कृत्वा मिथस्तुतुषतुस्तराम् ॥ ८३॥ श्रीसाहिसमनुज्ञातस्ततः मूरिः समाययौ । उपाश्रये सहानेकलोकैराडम्बरोत्सवैः ॥ ८४ ॥ ततश्च सकले लोके जज्ञे प्रवचनोनतिः। यत्स्यात्स्फातिमदानन्दि सतां चानुपदं महः ॥४५॥ तस्मिन्वर्षे चतुर्मासीकरणानन्तरं मुदा । आगरानगरात्सोरीपुरेऽगात् सूरिरुत्तमः ॥८६॥ नेमिनाथजिनेन्द्रस्य यात्रया तत्र पूतया । साधुश्राद्धैः सहानेकैः पवित्रात्माथ सोऽभवत्।।८७॥ तत्र श्रीनेमिनाथस्य प्रतिमाद्वितयं तदा । तत्कालनिर्मितश्रीमन्नेम्यर्हत्पादुकायुतम् ॥८॥ प्रत्यतिष्ठत स सूरिश्च श्रेष्ठो ज्येष्ठप्रतिष्ठया। श्रीसङ्कविहितानन्तगीतमानादिकोत्सवैः ॥ आगरानगरे स्वर्णटकादिव्ययतस्ततः। न कदापि पुरैतागजाताज्जाग्रन्महोत्सवात् ॥९॥ श्रीमानसिंह-कल्याणमल्लकारितमद्भुतम् । स चिन्तामणिपादेः प्रत्यस्थात्मतिमोश्चयम्॥९॥ मादुरासीत्ततस्तत्र तत्तीर्थ भुवि विश्रुतम् । जाग्रत्मभावं सर्वषां मनोवाञ्छितदानतः ॥१२॥ ततः पुनरपि श्रीमत्फत्तेपुरपुरे वरे । समागत्यामीलत्पीत्या साहिना सह सद्गुरुः ॥९॥ तस्मिन्नवसरे यावदेकमहरमादरात् । धर्मवाती विधायैवं श्रीसाहिस्तमभाषत ॥१४॥ द्रष्टुं त्वद्वदनाम्भोजमत्युत्कण्ठितमानसः। दूरदेशात् समाहूय जातोऽहं धर्मतत्परः ॥१५॥ यन्मदीयं प्रदत्तं न गृह्णासि किमपि प्रभो । मच्छकाशाच तेन त्वमुचितं प्रार्थयाधुना ॥१६॥ मुकृतार्थः कृतार्थश्च भवानिव भवानि व । सर्वथा न वृथा सूरे यतस्वात्र यथा तथा ॥९७॥
८५-अत्र स्फातिरयं शब्दः दन्त्यपवर्गाद्वितीयद्वितीयस्वरादिः स्फायै वृद्धौ भ्वादिरात्मनेपदी । अस्मात् स्फायः स्फी वा इति सूत्रेण क्तयोः परतः स्फी इत्ययं दन्त्यपवर्गद्वितीयचतुर्थस्वरोपेत आदेशो विकल्पेन भवेत् । स्त्रियां क्तिरिति क्तिप्रत्यये तु निषेधस्तेन द्वितीयस्वरादिरेव । अथ स्फातिवृद्धौ इति हेमकोशे ।
९०-९१-ततः श्री सोरीपुरे श्री नेमिनाथतीर्थक्करस्य यात्रा नवीनप्रतिमा-पादुकानां प्रतिष्ठाकरणात् । स श्री हीरविजयसूरिः श्रीचिन्तामणिपार्थादेः प्रतिमोचयं प्रतिमासमूहं प्रत्यस्थात् प्रत्यतिष्ठत इत्यर्थः। कस्मात् ? जामन्महोत्सवात् । कथं भूतात् पुरा पूर्व कदापि न एताद्ग जातात् ताहग् जात इतीदं सुपेति समासत्वात् समासान्तमेकपदम् । कस्माज्जामन्महोत्सवात् स्वर्णटक्कादिव्ययतः स्वर्णटकादिव्ययः तस्मात् ।
९७-हे सूरे यथा येन प्रकारेण भवानिव भवद्वत् सुकृतार्थः सुकृतं पुण्यमेवार्थः प्रयोजनं यस्य स तथा । चः समुपये कृतार्थः कृतः सर्वप्रयोजनो भवानि व तथा तेन प्रकारेण यतस्व यतनं कुरु । अत्र अस्मिन् वाक्ये अस्यां विज्ञप्तौ सर्वथा सर्वैः प्रकारैर्न वृथा न कूट