________________
२५ श्रीवल्लभोपाध्यायविरचितं
[पञ्चमः तत्राग्रे सहकारः प्राक् हकारेकारयुग भवन् । लोकोतां सुनृतां वार्ती ज्ञात्वा निरचिनोदिति॥ श्रीमान् वासकुमारोऽयं प्रविजिषताश्वरः । सूरिः मूरिस्ततो भावी पूर्वजेभ्योऽधिकयुतिः॥ नीलकौशेयसंशोभिपत्रश्रेणिविराजिताः। यत्र रम्भा बभुः स्वर्णमूला इन्द्रध्वजा इव ॥ २२॥ फलिताः शाखिनो यत्र बहुधैवं विरेजिरे । कर्तारो दिव्यसस्यानि भर्तारः सर्वसम्पदः ॥२३॥ केतकी-यूथिका-जाति-जपा-कुन्दादेकांश्च यः । पृथकरूपान् पृथक्वर्णान् पुष्पवृक्षानकारयत् ॥ एवं दीक्षासुसामग्रीक्रीडाश्चातोद्यजातयः । मोदकाचानि खाद्यानि निरपद्यन्त तद्गृहे ॥२५॥ सोऽक्षिपद् वर्णके पुत्र शुभेऽह्नि कविवन्नृपम् । कौसुम्भवस्त्रसंयुक्तः प्रातर्बालार्कवत्तदा ॥२६॥ सख्योऽभिगायतोलूलून् संवर्धयत मौक्तिकः । श्रेष्ठिनः श्रीस्थिराकस्य पुत्रः परिव्रजत्ययम् ॥ आचख्युरिति गायन्त्यः काश्चित्काश्चित्सखीः प्रति ।
कार्याण्यन्यानि सन्त्यज्य त्वरध्वं तं प्रतीक्षितुम् ॥२८॥ युग्मम् ॥ चारुक कस्तूरी कुङ्कुमादिविमिश्रितम् । स्फुरत्परिमलोपेतां शिष्टां कुरुत पिष्टिकाम् ॥२९॥ दीव्यगन्धोदकैरुष्णः सम्यक् स्नपयत द्रुतम् । दृष्टिदोषाच्च रक्षायै यतध्वं द्वन्द्ववर्जिताः ॥३०॥ गन्धकारित्वतस्तस्य फुल्लमालादिगर्भितम् । न्यवनन् मूनि धम्मिल्लं वक्रं ग्रीवेव वाजिनः॥ विलिसदीव्यदेहश्रीर्वभौ केशवमूर्तिवत् । कर्पूरागरुकस्तूरी मिश्रचन्दनकुङ्कुमैः ॥ ३२ ॥ स सर्वाङ्गेषु संयुक्तो मुक्ताभिः कान्तकान्तिभिः । बभौ चन्द्रार्कताराभिराकाश इव निर्मलः ॥ आनाभिलम्बितान् मुक्ताहारांस्तारान् स पर्यधात् । लावण्यनीरथेः पीनफेनबुबुदसनिभान् ॥ चोलोष्णोषादिवस्त्राणि देवदृष्योपमानि च । पर्यधात्स ततः काये सौवर्णाभरणानि च ॥३५॥ अदीप्यत तदानों स पुष्फितः फलितोऽपि च । विधाता वाञ्छितार्थानां कल्पवृक्ष इवाङ्गवान् । स वरो वरयात्रासु राजेव विरराज हि । ग्रहणैर्मुकुटोत्तंसैश्छत्रेश्च सह चामरैः ॥ ३७॥
२०-तत्र आरामे प्राक् पूर्व सहकारः इति लोकोक्ता सूनृतां वार्ता ज्ञात्वा निरचिनोत् निश्चयं चकार । किं कुर्वन् सन् हकारेकारयुग भवन् । हकारे ह इत्यक्षरे यः ईकारः चतुर्थस्वरः सहकारेकारः । तेन युनाक्ति यः स हकारेकारयुग, हकाराक्षरचतुर्थस्वरयुक्तो भवन् जायमानः सहीकार इत्यर्थः । इतीति किं तदाह
२३-करणशीलाः कर्तारः भरणशीला भर्तार:-अत्र उभयत्र तृन इति तच्छीलेऽर्थे तन् प्रत्ययः। दिव्यसस्यानि संपदः इत्युभयत्र न लोकाव्ययनिष्ठाखलर्थतनामिति षष्ठीनिषेधात् नपुंसकत्रीलिंगद्वितीयाबहुवचनम् ।
३५-चोलः भाडण इति लोकाभाषाप्रसिद्धः । चुलपरिवेष्टने सौत्रः । चुल्यतेऽनेन चोट: आप्रपदानं कन्चुकं इति क्षीरस्वामिव्याख्यानात् । उष्णीषः पाघडी इतिभाषा । उष्णीषो मूवेष्टनमिति हैमः।