Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 25
________________ २५ श्रीवल्लभोपाध्यायविरचितं [पञ्चमः तत्राग्रे सहकारः प्राक् हकारेकारयुग भवन् । लोकोतां सुनृतां वार्ती ज्ञात्वा निरचिनोदिति॥ श्रीमान् वासकुमारोऽयं प्रविजिषताश्वरः । सूरिः मूरिस्ततो भावी पूर्वजेभ्योऽधिकयुतिः॥ नीलकौशेयसंशोभिपत्रश्रेणिविराजिताः। यत्र रम्भा बभुः स्वर्णमूला इन्द्रध्वजा इव ॥ २२॥ फलिताः शाखिनो यत्र बहुधैवं विरेजिरे । कर्तारो दिव्यसस्यानि भर्तारः सर्वसम्पदः ॥२३॥ केतकी-यूथिका-जाति-जपा-कुन्दादेकांश्च यः । पृथकरूपान् पृथक्वर्णान् पुष्पवृक्षानकारयत् ॥ एवं दीक्षासुसामग्रीक्रीडाश्चातोद्यजातयः । मोदकाचानि खाद्यानि निरपद्यन्त तद्गृहे ॥२५॥ सोऽक्षिपद् वर्णके पुत्र शुभेऽह्नि कविवन्नृपम् । कौसुम्भवस्त्रसंयुक्तः प्रातर्बालार्कवत्तदा ॥२६॥ सख्योऽभिगायतोलूलून् संवर्धयत मौक्तिकः । श्रेष्ठिनः श्रीस्थिराकस्य पुत्रः परिव्रजत्ययम् ॥ आचख्युरिति गायन्त्यः काश्चित्काश्चित्सखीः प्रति । कार्याण्यन्यानि सन्त्यज्य त्वरध्वं तं प्रतीक्षितुम् ॥२८॥ युग्मम् ॥ चारुक कस्तूरी कुङ्कुमादिविमिश्रितम् । स्फुरत्परिमलोपेतां शिष्टां कुरुत पिष्टिकाम् ॥२९॥ दीव्यगन्धोदकैरुष्णः सम्यक् स्नपयत द्रुतम् । दृष्टिदोषाच्च रक्षायै यतध्वं द्वन्द्ववर्जिताः ॥३०॥ गन्धकारित्वतस्तस्य फुल्लमालादिगर्भितम् । न्यवनन् मूनि धम्मिल्लं वक्रं ग्रीवेव वाजिनः॥ विलिसदीव्यदेहश्रीर्वभौ केशवमूर्तिवत् । कर्पूरागरुकस्तूरी मिश्रचन्दनकुङ्कुमैः ॥ ३२ ॥ स सर्वाङ्गेषु संयुक्तो मुक्ताभिः कान्तकान्तिभिः । बभौ चन्द्रार्कताराभिराकाश इव निर्मलः ॥ आनाभिलम्बितान् मुक्ताहारांस्तारान् स पर्यधात् । लावण्यनीरथेः पीनफेनबुबुदसनिभान् ॥ चोलोष्णोषादिवस्त्राणि देवदृष्योपमानि च । पर्यधात्स ततः काये सौवर्णाभरणानि च ॥३५॥ अदीप्यत तदानों स पुष्फितः फलितोऽपि च । विधाता वाञ्छितार्थानां कल्पवृक्ष इवाङ्गवान् । स वरो वरयात्रासु राजेव विरराज हि । ग्रहणैर्मुकुटोत्तंसैश्छत्रेश्च सह चामरैः ॥ ३७॥ २०-तत्र आरामे प्राक् पूर्व सहकारः इति लोकोक्ता सूनृतां वार्ता ज्ञात्वा निरचिनोत् निश्चयं चकार । किं कुर्वन् सन् हकारेकारयुग भवन् । हकारे ह इत्यक्षरे यः ईकारः चतुर्थस्वरः सहकारेकारः । तेन युनाक्ति यः स हकारेकारयुग, हकाराक्षरचतुर्थस्वरयुक्तो भवन् जायमानः सहीकार इत्यर्थः । इतीति किं तदाह २३-करणशीलाः कर्तारः भरणशीला भर्तार:-अत्र उभयत्र तृन इति तच्छीलेऽर्थे तन् प्रत्ययः। दिव्यसस्यानि संपदः इत्युभयत्र न लोकाव्ययनिष्ठाखलर्थतनामिति षष्ठीनिषेधात् नपुंसकत्रीलिंगद्वितीयाबहुवचनम् । ३५-चोलः भाडण इति लोकाभाषाप्रसिद्धः । चुलपरिवेष्टने सौत्रः । चुल्यतेऽनेन चोट: आप्रपदानं कन्चुकं इति क्षीरस्वामिव्याख्यानात् । उष्णीषः पाघडी इतिभाषा । उष्णीषो मूवेष्टनमिति हैमः।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140