Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
१७
सगः ]
विजयदेवसूरि-माहात्म्यम् स जग्राहाग्रहात्पुस्तं तस्यानुग्रहहेतवे । नीरागोऽपि निरीहोऽपि धर्मलाभाय भूयसे ॥४१॥ ततः सूरिः समादाय तदा तच्छस्तपुस्तकम् । आगरानगरेऽमुश्चच्छास्त्रकोशतयालयात् ॥८२॥ साधिकमहरं यत्तत्रैकत्रोपावेश्य च । गोष्टीं धर्मस्य तौ कृत्वा मिथस्तुतुषतुस्तराम् ॥ ८३॥ श्रीसाहिसमनुज्ञातस्ततः मूरिः समाययौ । उपाश्रये सहानेकलोकैराडम्बरोत्सवैः ॥ ८४ ॥ ततश्च सकले लोके जज्ञे प्रवचनोनतिः। यत्स्यात्स्फातिमदानन्दि सतां चानुपदं महः ॥४५॥ तस्मिन्वर्षे चतुर्मासीकरणानन्तरं मुदा । आगरानगरात्सोरीपुरेऽगात् सूरिरुत्तमः ॥८६॥ नेमिनाथजिनेन्द्रस्य यात्रया तत्र पूतया । साधुश्राद्धैः सहानेकैः पवित्रात्माथ सोऽभवत्।।८७॥ तत्र श्रीनेमिनाथस्य प्रतिमाद्वितयं तदा । तत्कालनिर्मितश्रीमन्नेम्यर्हत्पादुकायुतम् ॥८॥ प्रत्यतिष्ठत स सूरिश्च श्रेष्ठो ज्येष्ठप्रतिष्ठया। श्रीसङ्कविहितानन्तगीतमानादिकोत्सवैः ॥ आगरानगरे स्वर्णटकादिव्ययतस्ततः। न कदापि पुरैतागजाताज्जाग्रन्महोत्सवात् ॥९॥ श्रीमानसिंह-कल्याणमल्लकारितमद्भुतम् । स चिन्तामणिपादेः प्रत्यस्थात्मतिमोश्चयम्॥९॥ मादुरासीत्ततस्तत्र तत्तीर्थ भुवि विश्रुतम् । जाग्रत्मभावं सर्वषां मनोवाञ्छितदानतः ॥१२॥ ततः पुनरपि श्रीमत्फत्तेपुरपुरे वरे । समागत्यामीलत्पीत्या साहिना सह सद्गुरुः ॥९॥ तस्मिन्नवसरे यावदेकमहरमादरात् । धर्मवाती विधायैवं श्रीसाहिस्तमभाषत ॥१४॥ द्रष्टुं त्वद्वदनाम्भोजमत्युत्कण्ठितमानसः। दूरदेशात् समाहूय जातोऽहं धर्मतत्परः ॥१५॥ यन्मदीयं प्रदत्तं न गृह्णासि किमपि प्रभो । मच्छकाशाच तेन त्वमुचितं प्रार्थयाधुना ॥१६॥ मुकृतार्थः कृतार्थश्च भवानिव भवानि व । सर्वथा न वृथा सूरे यतस्वात्र यथा तथा ॥९७॥
८५-अत्र स्फातिरयं शब्दः दन्त्यपवर्गाद्वितीयद्वितीयस्वरादिः स्फायै वृद्धौ भ्वादिरात्मनेपदी । अस्मात् स्फायः स्फी वा इति सूत्रेण क्तयोः परतः स्फी इत्ययं दन्त्यपवर्गद्वितीयचतुर्थस्वरोपेत आदेशो विकल्पेन भवेत् । स्त्रियां क्तिरिति क्तिप्रत्यये तु निषेधस्तेन द्वितीयस्वरादिरेव । अथ स्फातिवृद्धौ इति हेमकोशे ।
९०-९१-ततः श्री सोरीपुरे श्री नेमिनाथतीर्थक्करस्य यात्रा नवीनप्रतिमा-पादुकानां प्रतिष्ठाकरणात् । स श्री हीरविजयसूरिः श्रीचिन्तामणिपार्थादेः प्रतिमोचयं प्रतिमासमूहं प्रत्यस्थात् प्रत्यतिष्ठत इत्यर्थः। कस्मात् ? जामन्महोत्सवात् । कथं भूतात् पुरा पूर्व कदापि न एताद्ग जातात् ताहग् जात इतीदं सुपेति समासत्वात् समासान्तमेकपदम् । कस्माज्जामन्महोत्सवात् स्वर्णटक्कादिव्ययतः स्वर्णटकादिव्ययः तस्मात् ।
९७-हे सूरे यथा येन प्रकारेण भवानिव भवद्वत् सुकृतार्थः सुकृतं पुण्यमेवार्थः प्रयोजनं यस्य स तथा । चः समुपये कृतार्थः कृतः सर्वप्रयोजनो भवानि व तथा तेन प्रकारेण यतस्व यतनं कुरु । अत्र अस्मिन् वाक्ये अस्यां विज्ञप्तौ सर्वथा सर्वैः प्रकारैर्न वृथा न कूट

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140