________________
सनः]
विजयदेवपूरि-माहात्म्यम् बिम्बानि कुन्थुनाथस्य प्रत्यतिष्ठद्य उत्सवात् । सीरोहीनगरे भाति स हीरविजयो गुरुः ॥ तथा नारदपुर्यां यः प्रत्यतिष्ठन्महोत्सवात् । जिनाबेम्बा नेकानि स सूरिवर्तते भुवि ॥१७॥ श्रीस्तम्भतीर्थ-पत्तन-श्रीराजनगरादिषु । सहस्रशोऽर्हता किम्बमातेष्ठां सोऽस्ति यो व्यधात्॥१८॥ लुङ्कामतपतिर्बुद्धः स ललौ मेघजी ऋषिः । दीक्षां नवीनां यस्याग्रे स सूरि वि भासते ॥१९॥ श्रीमत्यहम्मदावादनगरे नगरोत्तमे । ज्ञात्वा लुङ्कामतैश्वर्यमिति दुनीकारणार ॥२०॥ आधिपत्यं च दीक्षां च त्यक्त्वा लुङ्कामतस्य हि । साधुभिः पञ्चविंशत्या संयुतोऽहन्मतौ रतः॥ सूरिसेवैकचित्तोऽदात् पातिसाहिरकब्बरः। स्वादित्राण्यनेकाने यस्य दीक्षामहोत्सवे ॥२२॥
-चतुर्भिविशेषकम् ॥ ख्यातोऽवदात एतादृक् श्रुतपूर्वो न कस्यचित् । तमवाप यदा सरिरासील्लोके तदाद्भुतम् ॥ यदीयोपशमादीनां गुणानां सत्यवर्णनाम् । प्रधानपुरुषैः प्रोक्तमभृणोदेकदा तदा ॥२४॥ कालेऽस्मिनीदृशः कः स्यादिति चित्ते चमत्कृतः । तत्याचन्तयच्चिचे पातिसा। कबर।२५ इत्यचिन्तयत्-इतीति किं तदाह
[-युग्मम् । तमाकार्य निरीक्षेय परीक्षेय च तद्गुणान् । पृच्छेयं च वृषः कीदक् ततो वन्देय भक्तितः॥२६ सोऽभ्यपृच्छत्तदा चैवं प्रधानएरुषान्माते । विचरत्यधुना कुत्र क्व च तिष्ठति तद्वद ॥ २७ ॥ ते माहुस्तद्वचःप्रीता इति प्रालयस्तदा । गन्धारबन्दिरे स्वामिन, सूरिर्वसति सम्पति ॥२८॥ आकय॒त्युभयाकणि जातरोमाञ्चिताङ्गरुक् । कदागच्छेत्कदा तं च देयौत्सुक्यतस्त्विति ॥२९॥ फुरमानं तदाहूत्यै लेखयामि तदाद्भुतम् । स्वीयनामाङ्कितं सत्यमिति चित्ते व्यान्तयत् ॥३०॥ लेखयित्वा तदा दिव्यं सकाशात्स्वनियागिनः । फुरमानं घनामानबहुराना नोहितम् ॥३१॥ आज्ञाविधायिनो विज्ञान्स प्रेष्यान् प्रेषयत्तराम् । तेषां पाणी च दत्त्वाशु प्रति गन्धारबन्दिरम्
१९-२०-स सूरिः श्रीहरिविजयसूरि वि भासते शोभते । स कः यस्य श्री हीरविजयसूरेरग्रे स मेघजी ऋषिनवीनां दीक्षा ललौ । कथंभूतो मेघजीऋषिः लुक्कामतपतिः । पुन कथंभूतो मेघजीऋषिर्बुद्धः प्रतिबुद्धः अप्रितिमापूजावन्दनादीनामानानात् । कि कृत्वा ? लुङ्कामतैश्वर्य दुर्गतिकारणमिति ज्ञात्वा । क्व दीक्षा ललौ ? श्रीमति अहम्मदावादनगरे । कथंभूते नगरोत्तमे । पुनः किं कृत्वा हि निश्चितं लुक्कामतस्य आधिपत्यं पुनर्दीक्षां त्यक्त्वा । पुनः कथं० मेघजीऋषिः ? पञ्चविंशत्या साधुभिः संयुतः । पुनः कथं० अर्हन्मतो रतः अर्थात् अर्हत्प्रतिमाया अस्तित्वपूजनप्रणमनादीनङ्गीकरणे रतः । स कः ? यस्य मेघजीऋषेदीक्षा महोत्सवे अकब्बर पातिसाहिः अनेकानि स्ववादित्राण्यदात् । कथं० अकबरपातिसाहिः सूरिसेवैकचित्तः-सूरेः श्रीहीरविजयनाम्नो भट्टारकस्य सेवायां एकं चित्तं यस्य स तथा । मेघजी ऋषिरित्यत्र इत्यक इति प्रकृतिभावः ।