________________
"J
जघ्नुरन्योन्यमुत्कटाः V. 62.11b जघ्नुरन्योन्यमोजसा VI. 55.26b जघ्नुर्दण्ड कशाङ्कुशः 60.45d ननुर्वानरसैन्यानि 53.26c जघ्नुः शतसहस्रशः VII. 27.38d जघ्नुश्चैव सहस्रशः VI. 99.4gb जघ्नुस्ते नैर्ऋर्षमाः VI. 69.57b राक्षसं घोरम् VII. 21. 360 राक्षसास्तदा VI. 69.58b
वानरा अपि
69.57d
सर्व राक्षसान
97.8d
""
अनू रक्षांसि वानराः 69.58d जघ्ने तान्राक्षसान्सर्वान्, 53.27a दैत्यांश्चतुःशतम् VII. 23.1gd जङ्गमं च तथाविधम् VI. 83.16b जङ्गमाजङ्गमानि च II. 45.29b जङ्गमानां च दर्शनम् VI. 83. 15b जङ्घा जानुप्रहारैश्व VI. 113.33a अङ्घे भृशमुपन्यस्ते II. 9.44d अल्पुस्ते महर्षयः VI. 89.38b
आप सुसमाहितः II. 6.6d
ار
"
د.
"
हितमात्मनः II. 52.78d
"
जज्वलुः पावकोद्दीप्ता: V. 1. 200
دو
"
जज्वाल च पुनः पुन: VI. 75. 18b
मृगशावाक्ष्याः V. 53.28a
""
دا
"
ور
रावणः क्रोधात् VI. 59.78a
सहसा कोपात् V. 58.75a सुमहातेजाः VI. 100.230 ज्वालाभिमुखं खगम् V. 67.12d वालाभिमुखो द्विजम् V. 38.2gd अज्ञिरे दीर्घदर्शिनः VII. 74.11b जज्ञे इक्ष्वाकुदैवतम् VII. 57.7d जज्ञेऽथ जयसंनादः VI. 90.750
,
Jain Education International
तासां संनादः II. 39.40a
"
जज्ञे परमधर्मिष्ठः I. 34.5C
१८
३१३
जज्ञे परमधार्मिकः I. 42.7d भद्रमदासुताम् III. 14.24b रामस्य पृष्ठतः II. 40.37b विष्णुः सनातनः II. 1.7d सत्यपराक्रमः 18.13b जटाः कृत्वा गमिष्यामि II. 52.68a जटाचीरघरो भव II. 18.37d
""
राज्ञः II. 19.2c
"
जटाचीरथ रोह्यहम् II. 112.23d जटाचीराणि धारयन् II. 88.26d जटाजिनधराः काले II. 95.6a जटाधरौ तौ द्रुमचीरवाससौ II. 86.25 जटाबन्धन मन्यस्तु I. 4. 24a जटाभारधरस्यैव II. 63.280 जटाभारमबन्धयत् III. 64.71d जटाभारश्च कर्तव्यः II. 28.13c जटामण्डल गहरे I. 43.8b जटामण्डलधारिणम् I. 74.17b
II. 99.25d
III. 17.7d
22
53
35.38b जटामण्डलधारिणि II. 22.13b जटामण्डलधारिणी II. 52.70b
""
"
22
"
""
""
IV. 3. 12b जटामण्डलमन्ततः I. 43.gb जटायुं क्रोधमूर्च्छितः III. 51.37d जटायुः प्रतिजग्राह III. 51.5c जटायुरथ शुश्रुवे III. 5o.b जटायुरनुजस्तव IV. 60.20b जटायुरवसीदति IV. 58.5d
रिति विद्धि III. 14.33c जटायुरिदमब्रवीत् III. 51.23d
IV. 61.15b जटायुर्नाम धराट् IV. 57.9d
नाम्नाहम् III. 50.4a
For Private & Personal Use Only
www.jainelibrary.org