________________
रराज स महाकपिः V. 54.47d
, सा चारुनिशाकरस्था V. 5.3d , सेना भरतस्य तत्र II. 92.40d
, हेमशैलेन्द्रः VII. 40.26c रराजाङ्गदसंनद्धः VI. 60.84c रराजाप्रति वीर्येण VI. 73.16c ररास च यथान्तकः VII. 32.43d ,, भीमनिर्हादः VII. 7.10c ,, भूमिर्न ततार भानुमान V. 47.13a , राक्षसो हर्षात् VII. 7.28e ,, विविधैर्भूतैः V. 56.43a ,, सिंहाभिहतः IV.67.43c ,, हैहयो राजा VII. 32.66c रवमाणा अभिद्रुताः VII. 34.23d रवाश्च वेगाश्च समं बभूवुः VII. 7.5IC रविमण्डलवर्चसम् VI. 76.8gb रविरश्मिसमप्रभम् VI. 98.13d रविरस्तगतः श्रीमान् II. II9.3c रविरस्तं गतो रात्रिः VI. 44. IC
, ,, राम VII. 81.22e रविराचरते दिशम् II. 63.15d रविसंक्रान्तसौभाग्यः III. 16.13a रविसोमाग्निवपुषाम् IV. 41.43c रविः स्यादनुयातव्यः IV. 61.4c रवेः समीपे प्रतिभास्कराम: VI. 74.65d रशनादामभूषितम् II. 9.43d रशना चाथ सा सीता II. 32.7c रष्मिकेतुश्च राक्षसः VI. 43.IIb
" , , , 26d , राक्षसाः VI. 9.2b , वीर्यवान् VI. 89.13b ,, भवनम् V. 6.22a
, , ,, 54.12a रश्मिभिर्भाति रावणः VI. 59.27b रश्मिमन्तमिवोयन्तम् V. 46.20a
रश्मिमन्तं समुद्यन्तम् VI. I05.6a रश्मिवानिव रश्मिभिः V. 6.40d रश्मिसंचारनियतम् VI. I06.12c रश्मिसंतपितस्य ते II. 45.23b रश्मेदिनकरादिव IV. 23.1gb रसमत्र न विन्देत VI. 16.14c रसवत्फलमाददुः V. 62.7d रसवन्ति प्रसूनानि VII. 84.7c रससारमिव द्रुमाः VI. 69.6od रसं प्राप्स्याम तत्र वै I. 45.17d ,, विन्दन्न तिष्ठति VI. 16.13b रसाकुलं षट्पदसंनिकाशम् IV. 28.19a रसातलगतानपि VII. 8.8d रसातलतलं गतैः VII. 3.29b रसातलमनुत्तमम् I. 39.21d रसातलमभिद्रवन् I. 40.12d रसातलमुपागच्छत् I. 43.40a रसातलं प्रविष्टः सन् VII. 9.5a
, प्रविष्टायाम् VII. 98.1a ,, वापि नभस्तलं वा VI. 80.42b
, वा प्रविशेत् VI. I9.20a रसातलान्मर्त्यलोकम् VII. 9.Ic रसातले वा वर्तन्तीम् IV. 6.6a रसात्तस्माद्वरस्त्रियः I. 45.35b रसायनमिवातुरः VI.5.13d रसेनान्नेन पानेन I. 52.23a रसैः शृङ्गारकरुण- I. 4.9a रहस्यस्तुतितोषितः I. 62.26b रहस्यं किंचिदात्मनः VI. I3.10b ,, च प्रकाशं च I. 2.33c
, श्रावितं पुरा VII. 50.18b रहिता चन्द्रसूर्याभ्याम् IV. 40.66c
, नातिशोभते II. 47.17b रहिताभ्यां मया वने III. 57.9b रहितास्तेन धीमता II. 47.3b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org