Book Title: Valmiki Ramayana Pada Suchi Part 2
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 1150
________________ १३१५ स्रष्टुं समुपचकमे I. 60.23d स्रस्तं तद्वसनं शुभम् V. 15.45b स्रस्तगात्रस्य भूतले VI. 101.27d सस्तन्यस्तभुजद्वयः III. 30.7b सस्तमाल्याम्बरधरः V. 18.4c स्रस्तहस्ताम्बरो भुवि VI. 70.42b स्रस्ताङ्गः स मुमोच वै VII. 69.12d संसदूरुकराम्बरम् VII. 34.17b सुग्भाण्डन्यग्निहोत्राणि VII. 36.29a सुग्भाण्डैरजिनैः कुशैः III. I.4d घुवमुद्यम्य सक्रोधः I. 60.12c सुवं कार्णायसं तथा VI. 73.20d , , , , 80.7d ,, स्कन्धे प्रचिक्षिपुः VI. III.II5b स्रोतसा गृह्य शंकरम् I. 43.6b स्रोतसो वानिवर्तिनः II. 105.31b स्रोतः स्रोतस्विनामिव V. 20.12d स्रोतांसि विमलान्यपि II. 63.19b स्रोतोभ्यस्तु विरूपाक्षः VI. 96.32c स्रोतोभ्यो नहु रक्तं तु IV. II.46a , हि तदानघ I. 37.18b स्व एव शिखरे स्थितः IV. II.16d खकक्षात्कपिसत्तमः VII. 34.34b वकर्मनिरतस्तथा VI. 92.6ob वकर्मनिरता नित्यम् I. 6.13a स्वकर्मनिरतैः सदा II. I00.41b खकर्मफलमश्नतः VII. 21.I9d वकर्मफलहेतुकम् IV. 21.2b वकर्मयोगं च विधाय वीर्यवान् V. 47.30b वकर्मसाम्याद्धि समाहितात्मा V. 48.12b वकर्मसु प्रवर्तन्ते VI. 128.103a खकर्महेतुं च कुरुष्व तात IV. 30.17d खकर्माभिरताः शूराः II. 80.Ic खकं भवति कस्यचित् II. 67.31b स्वकामं नेह लप्स्यते VI. 50.21d स्वकार्यमभिपद्यताम् I. 29.7d खकार्येष्वहमागतः VII. 36.55b खकीये शयने यथा IV. 23.14b खकुलं रक्ष राक्षसान् III. 38.31b खकृतं [पभुज्यते VI. 1I8.38b खकृतान्तं चान्ववेक्ष्य VII. I07.16c खकृतेन निशाचर III. 41.5d ,, मया प्राप्तम् III. 71.30c स्वकृतैर्हन्यमानस्य V. 21.13a खके दाशगृहे वस II. 84.16d खकेनोवाच ब्राह्मणः VII. 53.12b खक्षिश्रुकेशान्तमरालपक्ष्म V. 29.7b खक्षी यक्षी वरोपमा VII. 5.41d खगणेन मृगी हीनाम् V. 15.24c खगर्भोऽश्वतरीमिव III. 43.4Id खगात्र प्रभवे वीर IV. 23.13c खगात्राणि विनिक्षिप्य VI. III.79c खगात्रे पुण्यगन्धिनम् II.74.26b वगुणैरनुरञ्जिताः II. 3.40d स्वगुरुं प्रेषयामास VII. I00.IC खगृहं न विवेश ह VII. I06.14d , श्रीविवर्जितम् II.72.3b स्वगृहाणि पुरात्ततः I. 18.4b खगृहान्नृपसत्तम VI. 122.20d स्वगृहे को विचारोऽस्ति I. 73.14c , नियतो वसन् II. 21,24b ,, परिवर्तसे VI. II3.13b ,, परिवारितः II. 75.34b , पर्यवस्थिताम् VI. II5.24d खङ्गुलीयकलक्षितौ V. I0.17d खचरित्राभिगुप्तां ताम् V. 55.23c खचित्तायतनिःस्वनम् I. 4.33d खच्छतोयान्सुखाप्लवान् II. 91.78e खच्छन्दतश्च मरणम् IV.66.29a खच्छन्दपथगां गङ्गाम् I. 35.170 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190