Book Title: Valmiki Ramayana Pada Suchi Part 2
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 1177
________________ हिता भवत भर्तरि II. 45.14d हिताय नः क्षिप्रमुदारजुष्टम् II. 2.54e हितार्थमेतदुक्तं वः IV. 49.1oa हितार्थं युधि रावणम् I. 15.28b हितार्थाश्च नरेन्द्रस्य I. 7.160 हिताश्च मम नित्यशः III. 21.3b शूराश्च समाहिताश्च V. 52.23a हिताः प्रतिहता दिश: IV. 28.13b हितेन गुरुणा पित्रा II. 19.5a हिते नित्यं रतः सताम् III. 11.87b हितेष्वनभियुक्तेन VI. 63.20 हितेष्वभिरतः सदा VI. 119.28d हितेष्वभिरता भर्तुः IV. 53. I0c हितैषिणो बाल्पिते: VII. go.roc हितोदर्कमिदं वचः IV. 15.6d हित्वा तां समुपागतः I. 34.12b धर्मं तथाऽर्थं च IV. 38.21c मुनिवदामिषम् II. 20.2gd यानानि यानाह II. 92.15a राजासनं नृपः II. 5.23b राज्यं च भोगांश्च 1II. 37.11c प्रविष्टस्त्रम् II. IoI.3c " 23 " "7 " 39 "" " "" शैलमहार्णव V. 1. 127b सौवर्णमासनम् IV. 34.3b VII. 62. Iod ور " हित्वेमं दुःखितं जनम् II. 76.7b हित्वैतद्दारुणं व्रतम् II. 111.18b हिनस्ति स्म स दक्षिणम् V. 38.35b " $ " "" 32 67.17b हिन्तालास्ति निशाचैव VI. 4. 81a हिन्तालास्तिकाश्चैव IV. 1. 83a हिन्तालैरर्जुनैनींपैः VI. 39.4a हिन्तालैस्तिनिशैर्नपैः IV. 27.18c हिमघ्नमपरं तथा VII. 54.9d हिमनीहारः III. 16. 18b Jain Education International ર૪ર हिमपुष्करसंछन्नम् IV. 43.33c हिमवच्छिखराणीव VI. 75.20a हिमवच्छिखरे रम्ये I. 42.3c " "" 48.33e हिमवत्प्रतिमे राम I. 43.8a हिमवत्प्रभवे ने I. 36.26c हिमवत्सदृशं प्रियम् I. 77.9d हिमवत्संनिभं गिरिम् VII. 31.14b 1&d 22 हिमवद्वनमागम्य IV. 11.14c हिमद्दनमापाय VII. 17.1c हिमवन्तमुपाश्रितः I. 70.32b II. 110.20b हिमवन्तमिवाश्रितः IV. 11.78d हिमवन्तमुपाश्रिता I. 34.9b हिमवन्तमुपाश्रिता: IV. 37.23b हिमवन्तमुपाश्रित्य VII. 5.200 हिमवन्तं च मेरुं च IV. 46.20 नगश्रेष्ठम् VI. 74.29c महाकपिः VI. 74.52d विचिन्वथ IV. 43.12d शिलोच्चयम् I. 31. rod समासाद्य I. 38.5c हिमवानब्रवीद्वाक्यम् I. II. roc IV. 11.20a رو "" "" "> " १३ دو "" For Private & Personal Use Only " हिमवानिति विश्रुतः I. 39.4d 31 33 33 हिमवानिव पर्वतः VI. 28.2gd शैलेन्द्रः VI. 69.24 IV. 11.12d हिमवन्तमुपागम्य I. 70.2gc हिमवान्पर्वतोत्तमः VI. 71.23d हिमवान्प्रसृतो हिमम् II. 85.18d हिमवान्मन्दरो मेरुः VI. 59.roga हिमवान्वा हिमं त्यजेत् II. 112. 18b हिमवान्हिमवान्गिरिः III. 16.9d www.jainelibrary.org

Loading...

Page Navigation
1 ... 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190