Book Title: Valmiki Ramayana Pada Suchi Part 2
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 1179
________________ १३४४ हुतहव्या नरोत्तम I. 23.18b हुतहव्यावशेषेण II. 25.29c हुतं च होष्यमाणं च II. 100.12c हुतामयः साधुमहाध्वरे त्रयः VII. I02.17d हुताग्निरर्चिः संकाशाम् VI. I2.16a हुताग्निहोत्रमासीनम् I. 29.32c हुतामिहोत्रं दृष्ट्वैव II. 54.12a हुताग्निहोत्रो भरतम् II. 92.2c हुतानि यानि शीर्षाणि VII. I0.23c हुताशन इवार्चिष्मान् V. 82.7c हुताशनज्वालसमावृता सा V.54.41a हुताशनमुपागमत् V. 53.25b हुताशनशिखा इव II. 94.21b हुताशनसखोऽनिलः IV. 67.9b हुताशनसमप्रभम् I. 37.22d हुताशनसमप्रभाः VII. I.7d हुताशनसमप्रभः IV. 43.43b हुताशनसमस्पर्शम् VI. 90.64c हुताशनसुतावुभौ IV. 41.4d हुताशनं तर्पयताम् VI. 57.2IC , दीप्तमिवानिलेरितम् V. 37.66d हुताशनादित्यसमानतेजसः I. 16.3IC हुताशनसमतेजसः V. 46.18b हुताशस्येन्धनानि च III. 9.15b हुते च विधिपूर्वकम् II. II9.6b हुत्वाग्निं तर्पयित्वाथ VI. 80.Ita , राक्षसैन्मत्रैः VI. 80.16c हुत्वा चाज्येन मन्त्रवत् III. 5.38b , चैवाग्निहोत्राणि I. 35.9a हुत्वाऽऽत्मानं हुताशने III. 74.32d हुत्वा मन्त्रविदो जनाः IV. 26.30d , महेन्द्रप्रतिमप्रभावः VI. 73.26b , शान्तिमनामयम् II. 25.29b हुंकारमकरोत्तदा I. 40.30b हुंकारेण महादेवः I. 75.18a हुंकारेणाभिभत्स्य ताम् I. 26.14 हुंकारेणैव तान्सर्वान् I. 55.6c हुंकृतश्च महात्मना I. 23.IId हूयमानः प्रजज्वाल VI. 82.26a हूयमाने च पावके VI. 73.25b हृतकर्णाग्रनासिकाम् I. 26.IId हृततेजा यथा सर्पः II. 12.55c हृतदारश्च राघव IV. I0.27b हृतदारान्सदारांश्च III. 38.28a हृतदारो वने त्रस्तः IV. 4.27c हृतभार्यः सुदुःखितः IV. 8.17d हृतभार्यो वने त्रस्तः IV. 5.22a हृतमेकेषुणा भयम् IV. 23.16b हृतराज्ये विवासिते IV. 30.66b हृतवत्सा इवाम्यगाः II. 47.12b हृतवांस्तन्निदर्शय VI. 41.66d हृतशल्यो गतफ्लमः VI. 91.27b हृतसाराणि सर्वशः II. 33.18d हृतसारां सुरामिव II. 61.18b हृतहृत्सा हनुमता V. I.187c हृतं निर्जित्य संग्रामे VI. 12I.Ioa ,, रामेण कस्यचित् II. 72.44b हृतः कमललोचनः VI. 32.15d हृता ते विवशा यस्मात् VI. 103.IIC हृतापि तेऽहं न जरां गमिष्ये III. 47.48c हृता भार्या च मे तेन IV. 8.33a , , दुरात्मना VI. 38.4d हृतामवाप्य वैदेहीम् VI. 4.44C हृता मृता वा नष्टा वा III. 60.8a , , ,, पथि वर्तते वा III. 57.23d , ,, ,, वैदेही III. 64.52a हृतायामपि लक्ष्मण III. 64.53b हृता स च विवासितः IV. 20.IIb ,, सीता विशालाक्षी VI. 20.27e , हत्वा जटायुषम् VI, I7.13b Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190