Book Title: Valmiki Ramayana Pada Suchi Part 2
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 1154
________________ स्वयंभूर्दैवतैः सह II. II0.3d स्वरमालक्ष्य मामकम् III. 57.5b खयंभूर्भगवानपि III. 51.32d स्वरवश्च समन्ततः II. 93.2b खयंभूर्भगवानिदम् I. I7.Id स्वरश्चापि व्यरुध्यत II. 36.1od खयंभूवरदानज: VI. 41.63d स्वरश्चास्यावसजत III. 23.17b स्वयंभूविहितः सत्यः V. 3.48c स्वरसंपञ्च शोभना III. 43.15b स्वयंभूविहिते पुरा I. 14.44d स्वराज्यहरणात्तथा III. 2.21d स्वयंभूः परितोषितः VI. 92.26d स्वराज्यं किमुत प्रभो IV. 8.3d स्वयंभोरिव नित्यदा VII. 40.14d , प्रत्यपादयत् VI. 126.38b ,, सर्वतः II. 30.27d , प्रशशास ह I. 44.18d स्वयं मायामयीमिव I. 16.15d " राघवः पातु II. 35.34a ,, यन्नाह, मा राजा II. 19.6c स्वराज्ये वस लङ्कायाम् VI. 122.16c ., रक्षोधिपश्चापि VI. 60.76a स्वराणां लक्षणज्ञांश्च VII. 94.5c ,, रामस्तु रावणम् VI. 126.50d स्वराष्ट्ररञ्जनं चैव I. 3.38e ,, लक्ष्मणपूर्वजः II. 52.77b स्वरूपमरिमर्दनः V. 37.35d ,, लक्ष्मणमुक्तानाम् IV. 59.4c स्वरूपं प्रत्यसंहरम् V. 58.64b ,, लोकान्महामुने III. 7.14b स्वरेण स्वाभिलक्षये VI. 74.17b स्वयंवरमुपास्महे I. 32.21d , नृपतिर्नृपान् II. 2.3d स्वयंवरं तनूजायाः II. II8.38c ,, परिशङ्कितः III. 57.3d स्वयंवरे किल प्राप्ता II. 1I8.24a , महता महान् VI. 17.IIb स्वयं वसिष्ठो भगवान् II. 5.3c " , , , 96.9b ,, वा विश दण्ड कान् II. 74.33b , ,, राजा II. 2.2c ,, विराधेन हि मृत्युमात्मनः III. 4.31a , , वदन् III. II.58d ,, सारथ्यमकरोत् VI. 89.43a , वर्चसा चैव IV. 12.31a ,, सुतीक्ष्णं पुरुषर्षभाभ्याम् III. 7.24a स्वर्गकामैरुपेतां च V. II.I3a ,, स्कन्धावसक्तेन V. 51.35c : स्वर्गच्युतमिवामरम् VI. 124.6d ,, स्थास्याम्यथोपरि VII. 29.6d स्वर्गच्युतमिवामरम् II. 104.16d , स्वयंभुवा दत्तम् V.3.46c स्वर्गजिद्भिरधिष्ठिते V. I.165d ,, हरति सौमित्रिः II. 104.50 स्वर्गतस्य महात्मनः IV. 58.33d स्वया बुध्या विचेष्टसे VI. 104.3d , महीपतेः II. 83.24b , शक्त्या यथान्यायम् VI. 18.29c स्वर्गतः सत्कृतः सताम् II. 105.32d स्वयूथभृत्यगोप्तारम् VI. III.51a स्वर्गतिं पृथिवीपतेः II. 103.15d स्वयूथाद्रुवुर्दिशः II. 96.4d स्वर्गते च नृपे तस्मिन् VII. 19.32c स्वयूथान्मेघसंनिभात् VI 98.8d ,, तु निशाकरे IV. 60.9d स्वयैव प्रभया मेरुम् II. 3.36a , , , , 63.4b स्वर ममालम्ब्य सुदूरसुश्रवम् III. 59.27b |, वानरेश्वरे IV. 22.26b Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190