Book Title: Valmiki Ramayana Pada Suchi Part 2
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 1171
________________ १३३६ ,, शतबलिस्तदा IV. 45.5b , शतबलिर्वीरः VI. 4.32a , हरिक्षरजोनाम्नः III. 75.26c हरिर्दधिमुखः पालै: V. 62.37c हरिनारायणो यथा VII. 37.IId हरिनारायणः प्रभुः VI. 128.117d , श्रीमान् VII. 6.30c हरिनृपाणामधिपस्य तस्य IV. 7.25b हरियौवनदर्पितः Vl. 71.43d हरीणामग्रतो वीरम् IV. 11.86e हरोणामियमज्ञाता IV. 56.8c हरीणामीश्वरस्यापि VI. I.I5c हरीणामीश्वरः श्रोतुम् IV. 35.2c हरीणामीश्वरेण च VI. 125.12d हरीणामीश्वरो वाली IV. II.29c हरीणामुत्तमोऽङ्गदः VI. 69.84b हरीणामुत्थितो मध्यात् IV. 67.8a हरीणां कर्मचेष्टाभिः VI. 23.16c ,, कामरूपिणाम् I. 17.29d , किमिवोत्तरम् VI. I.18d , च महद्बलम् VI. I07.2b चाइमनिकरैः VI. I03.27a तरणे राम VI. 22.26e द्रुमयोधिनाम् VI. 95.17b निशितैः शरैः VI. 75.62d प्रवरोऽङ्गदः V. 62.2d प्रापितो राज्यम् IV. 34.16c भयमागतम् IV. 55.22b मांसशोणितैः VI. 60.8ob मोहनाय वै VI. 90.6b रक्षसामपि VI. 58.17d राक्षसानां च VI. 123.4c ,, राक्षसैः सह VI. 53.18b ,, वाहिनीमुख्यः VI. 27.27a , समजायत VI. 57.41b हरीणां समवस्थितः VI. 27.24b , हरियूथपाः I. 17.30d हरीनभ्यपतरात् VI. 56.6c हरीनभ्यहनत्कुद्धः VI. 90.16a हरीनापततो द्रुतम् IV. 19.6b हरीनेव सुसंहृष्टाः VI. 55.22c हरीशं मारुतात्मजः IV. 29.7d हरीश्वर कपिश्रेष्टान् IV. 29.18c हरीश्वरनरेश्वरौ V. 35.32d हरीश्वरमनुत्तमम् IV. 18.3b हरीश्वरमुपागम्य IV. 29.9a हरीश्वरे मानववंशवर्धनः IV. 30.85d हरीन्द्रभिन्द्रोपममिन्द्रवीर्यः VI. 67.71b हरीन्द्रा हरयस्तथा VI. 122.18b हरीन्पर्वतसंनिभः VI. 67.36d हरीन्रक्षोवधप्रियान् VI. 89.7b हरीन्विद्रावयन्रणे VI. 67.1I8d , , ,, 144d हरीविशल्यान्सह लक्ष्मणेन VI. 59.143c हरीन्समभिदुद्राव VI. 70.53c हरीन्समाश्वास्य समुत्पपात VI. 67.134c हरीन्संप्रत्यपूजयत् VI. 56.36b हरीन्संप्रेषयामास V. 51.12c हरीन्सुग्रीवमुख्यास्त्वम् VI. 121.4c हरौं भद्रमदामपि III. 14.2nd हरीश्च भक्षयिष्यामि VI. 63.50a , वृद्धानुपयातु साङ्गदः IV. 2933a हरीश्चापि महाजवान् V. 6.31d हरुषसमाकुलितैर्निरीक्ष्यमाणः VI. 97.37d हरेरुरसि बभ्राज VII. 8.10c हरेश्च कुशपर्वणः V. 3.16b हरो नामेष वानरः VI. 27.3d ,, बिन्दुसरः प्रति I. 43.11b हर्तव्या तव संनिधौ III. 40.6d | हरि जहि काकुत्स्थ I. 39.10a Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190