Book Title: Valmiki Ramayana Pada Suchi Part 2
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 1173
________________ हर्षात्तदाब्रवीदिन्द्रः VII. 18.21a हर्षादम्बुदवन्मुहुः VII. 32.66d हर्षाद्देवान्तको बली VI. 70.22d हर्षाद्वलमुपेयिवान् IV. 67.4d हर्षान्नादं विमुक्तवान् VII. 18.18d , विमुञ्चन्यै VII. 23.52c. हर्षान्मुमुचुरश्रूणि II. 82.17c हर्षान्मोहमुपागमत् VI. 125.40d हर्षेण तु समाविष्टः VI. 46.28a. ,, परमान्विताः VII. 38.3Id ,, महता पुनः II. I4.65d ,, ,, युक्तः V. I0.53e ,, ,, , ,, 38.6ga ,, ,, युक्ताः I. 69.17a " , युतः III.7.16d ,, महताविष्टः VI. II9.ITa , महता वृताः VII. 38.26d » , , , 60.16b हर्षेणापूर्यमाणोऽसौ V. 57.30a हर्षेणाभिपरिप्लुतः I. 73.30b हर्षेणार्थपरा सती II. 7.8b हर्षेणेदं शुभाक्षरम् I. I2.14d हर्षोन्मीलिततारका IV. 30.45b हलं नामेह वैरूप्यम् VII. 30.22c हलैश्वापि सुदारुणः I. 39.1gb हल्यं तत्प्रभवं भवेत् VII. 30.22d हवने समुपस्थिते II. II6.17d हविरभ्युक्षितां पश्चात् II. II4.5c हविराज्यं पुरोडाशः II. 61.17a हविर्धानेषु यः सोमम् III. 32.20a हविर्भागान्दिवौकसाम् I. 14.9d हविषो विधिवत्ततः II. 6.2b हविष्पन्दो मधुष्पन्दः I. 57.4a हविष्यं सामिषं स्वादु VII. 65.23a. हवींष्यप्रयतेष्विव VI. 12.3rd । हवींष्यप्रयतेष्विव VI. 63.6d हविस्तत्प्रतिजग्राह VI. 73.23c ,, ,, 80.10c हविस्तस्य सुरर्षयः I. 59.14b हव्यवाहमिवावरात् II. 79.Id हव्यं हुतमिवानले VII. I).15) ,, हुतमिवानल: V. 37.23d हव्येषु च पिपीलिकाः VI. I0.16d हसतश्च मुहुर्मुहुः VII. 68.81) हसन्तमिव फेनाधैः VI. 4.II0c हसन्ती देवि सेवसे III. 62.50 हसन्त्या मां भजिष्यतः VI. 5.1.1d हसन्निव मुहुर्मुहुः II. 69.9d. हसन्विद्रावयामास VI. 52.25c हसन्वै पश्चिमद्वारात् VI. 51.29c हसितं भाषितं चैव I. 3.4a हसितोत्कृष्टनिनदैः V. 4.5c हस्तग्राहं तु तं मत्वा VII. 34.20a. हस्तप्राप्तमहं मन्ये I. 59.5a हस्तरुद्धमुखास्तदा IV. 52.20d हस्ताचास्य परिभ्रष्टाः VI. 67.IIgc हस्त दानो मुखादानो V. 13.38a हस्तादाशीविषं यथा VI. 87.21d हस्तान्तादतिमुक्तेन VII. 35.46c हस्तान्दन्तांश्च संपिष्य VII. I3.34a हस्ताभरणमुत्तमम् I. 14.54d , VI. I04.26d हस्ताभ्यामेव संरभ्य VI. 63.46a हस्ताभ्यां समतोलयत् VI. I0I.37d हस्तालघुपराक्रमः I. 76.4d हस्तिध्वजसमाकीर्णा I. 54.12c हस्तिनश्च मदोत्कटान VII. 30.9b हस्तिनां वानराणां च VI. 27.25c हस्तिपद्यश्वपद्यौ च V. 22.34a हस्तिपादा महापादा V. 17.13a Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190