Book Title: Valmiki Ramayana Pada Suchi Part 2
Author(s): Govindlal H Bhatt
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 1167
________________ हनूमांश्च मुहूर्तेन V. 1. 136C सुषेणश्च VI. 99.5c हनूमांश्चाप्यधिष्ठाता V. 63.22a 64.35a " हनूमांश्चारयामास V. 53. Iga हनूमांश्चिन्तयामास V. 2.34C 48.40c ار " VI. 67.73a हनूमस्तित्र गच्छतु VI. 50.32d हनूमांस्तु गुरून्वृद्धान् V. 57.35a समुत्पत्य VI. 70.36a " हनूमांस्तेन रक्षसा VI. 77.1gb " हारेण VI. 128.83a हनूमांस्त्वरितो वीरः VI. 74.50c इन्त ते कथयिष्यामि I.48 14 در 23 " د. " " पश्यस्व लङ्कायाम् VI. 62.15a ,, लक्ष्मण पश्येद II. 96.7a 33 "" " निर्युक्तमित्युक्त्वा III. 24.16c " हन्तव्या दुष्टचारिणः I. 29.23d हन्तव्याश्च निशाचरा: VI. 85.9d हन्तव्यास्ते दुरात्मान: IV. 37.120 हन्तानार्ये ममामित्रे II. 13.5c हन्ता परबलौघानाम् VI. 33.12a हन्तायं विदितस्तस्य I. 15. 120 हन्तारं दानवेन्द्राणाम् VI. III.SIC भीमकर्मणाम् VI. III. Ib वानरेन्द्राणाम् IV. 19.2rc सर्वसैन्यस्य III. 28. 12a वक्ष्यामि ते राजन् III. 3.4c शीघ्रमितो गत्वा II. 16.20a सीते करोम्यहम् II. 118.17d "" हन्तारो निशितैः शस्त्रैः I. 5.21c "2 ब्राह्मणान्ये तु VII. 86. 16a हन्तासि रघुनन्दन VII. 63.1gd इन्तास्मि त्वां सहामात्यम् VI. 41.79a Jain Education International १३३२ हन्तास्मि लवणं मृधे VII. 63.5ab हन्ति नो रामरूपेण VI. 94.24C सत्त्ववतां मनः IV. 27.45d _28.64d 39 ,, हन्तुकामस्य मे बाष्पम् VI. 89. 18a हन्तु पादेन गाः सुप्ता II. 75.22c हन्तुमर्हसि मानद VII. 25.42b हन्तुमिच्छसि वैदेहीम् VI. 92.59c हन्तुमिच्छामि ताः सर्वाः VI. 113.280 राक्षसान् III. 6.25b हन्तुमुत्सहते पुमान् I. 19.12b हन्तुमेताः सुदारुणा: VI. 113.3rd हन्तुं चापि समासाद्य VII. 27.15c 33 त्वां हे निशाचर VII. 16.20b न शेकुस्त्रिदशा: VI. 61.11c 31 " " " " " 29 ور " "" ور 33 "" ور नाईसि राघव I. 76.15b प्राणान्रणे तव III. 29.22b किल राघव: VI. 31. 18b यस्मिन्हते हतम् VI. 67.11od रावणमाहवे VI. 85.11b लोप्तुं च मुष्टिभिः VI. 24.28d वरपुरस्कृतः VII. 22.47d वै रामलक्ष्मणौ III. 21.1gb समधिगच्छति II. 84.5d सीतां व्यवसितः VI. 81.6c " हन्तेदानीं प्रपश्यत्वम् II. 9.5a 99 सकामा तु III. 49.29a हत्येष नियमाद्वधान् II. 2.46a हन्मि तीव्रेण दण्डेन II. 106. gc त्वामहमथैव III. 40.26b हन्मीमं पापराक्षसम् VII. 22.23d हन्यांत वापि V. 48.56a रावणः V. 67.21b " हन्यते हन्ति चापरम् VI. 83.23b हन्यमानस्ततः कुरै: V. 48.52a For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190