________________
९८६
रुमा त्यक्ष्यति जीवितम् V. 13.27d | रुरोध सर्वभूतानि VII. 35.50c रुमाद्वितीयं सुग्रीवम् IV. 34.6a
,, हृदये प्राणान् V. I.35c रुमाप्रभृतयः स्त्रियः IV. 34.4b रुष्टया परुषं वचः II. 7.16b रुमायां वर्तसे कामम् IV. 18.19c रुष्टं विज्ञाय रावणम् VI. 36.14b रुमा च भार्यामुपलभ्य वीर्यवान् IV. 26.42c रुष्टोऽयमिति राक्षसम् VI. 67.132b ,, तु वीरः परिरभ्य गाढम् IV. 33.66a , विज्ञाय VI. 63.28c ,, त्वं प्रतिपत्स्यसे IV. 20.21b रूक्ष श्रावयसे वीर VI. II6.5c , मां च परंतप IV. 35.5d
,, स्यन्दन रेणुभिः VI. III.38b ,,, चाङ्गदं राज्यम् IV. 35.13a रूक्षः प्रभः किंशुकपुष्पचूड: V. 54.34b रुराव करुणां गिरम् I. 2.IId
रूक्षाणि परिवर्जयन् IV. 31.8b रुरुदुर्मगपोतकाः III. 52.40d
रूढश्च कृतमूरश्च II. 9.31c रुरुदुश्चैव दुःखार्ताः II. 41.7c
रूढस्कन्धो महाद्रुमः II. I05.8d रुरुदुः शोकपीडिता: VI. 68.7d
रूपकर्ता स विश्वकृत् V. 20.13b रुरूनपेतानजयान् III. 73.39a
रूपदाक्षिण्यसंपन्नः V. 35.8c रुरूनगोधान्वराहांश्च III. 47.23c
रूपद्रविणसंपन्नौ I. I7.14a रुरोद जनकात्मजा V. 25.Id
रूपमम्यं च लोकेषु III. 46.23c ____VI. 47.22d
रूपमत्र न दृश्यते V. 58.37d , दीना तुमुलं सशब्दम् V. 54.39d रूपमप्रतिमं तस्य III. 24.26a , पुत्रशोकेन II. 74.16c
रूपमस्तु विगर्हितम् III. 71.5d ,, भृशदुःखिता II. 75.63d
रूपमात्रं तु वानरम् V. 50.Iod , III. 21.22d
रूपमासीत्सुदारुणम् I. 56.17d मुखमीक्षती VI. IIO.Iob
रूपमासीदनुत्तमम् IV. 67.5d विललाप च VI. 50.14d
रूपमासीद्यथैव हि V. II.36b शनकैस्तदा VII. 4.26d
रूपमासीन्ममाचिन्त्यम् III. 7I.IC शिशुरत्यर्थम् VII. 35.22c
रूपमुत्तिष्ठतस्तस्य VI. 60 60a , सहलक्ष्मणः III. 67.22b
रूपमेतन्मनोरमम् IV. I.94b
रूपयौवनगर्विताः IV. 33.22b , ,, V.66.1d
रूपयौवनदृप्तानाम् IV. 20.13a , सहसा सीता V. 32.6a
रूपयौवनलक्षिताः IV. 43.48d ,, सा पतिं दृष्ट्वा IV. 19.27c
रूपयौवनशालिनः I. 38.19b ,, ,, बर्हिणनादिते वने VII. 48.26c
, , 72.7b , सीता जनकात्मजा तदा III. 51.46d
रूपयौवनशालिनाम् IV. 58.26d ,, सुस्वर राम I. 46.19c
रूपयौवनशालिनी IV. 66.Iod रुरोध कर्णनेत्राणि VI. 44.IIa
, VII. 5.20 ,, दुःखं जनयन् VII. 35.56a रूपयौवनशालिनीन् I. 25.8b , नर्मदावेगम् VII. 32.40
, V. 20 14b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org