________________
शीघ्रमानीयतामितिII. 3. 230 शीघ्रमानीयतां रथः VII. 46.3d शीघ्रमामन्त्रयतां जनः VII. 91.18d शीघ्रमारोप्यतामिति II. 52. Iod
शीघ्रमारोह सुव्रत II. 52.gd शीघ्रमासेदुर असा II. 68. 21d
शीघ्रमुद्भियतां पादः III. 34.23e शीघ्रमेतान्सुसंत्रस्तान् VI. 50.1oa शीघ्रमेव च वानर VII. 34.38b
विधीयताम् VII. 88.22d
faazafa III. 51.26c
""
हि राक्षस्य III. 56.27a शीघ्रमेष्यामि लक्ष्मण III. 43.5od शीघ्रवेगाः प्रचोदिताः II. 93. 120 शीघ्रस्रोतसमासाद्य II. 103.25a शीघ्रस्रोतस्विनीं नदीम् II. 55.13b शीघ्रस्रोताश्च तं दृष्ट्वा III. 46.7c शीघ्रहस्ततरोऽभवत् VI. 103.25d शीघ्रं क्रूरेण कर्मणा II. 75.11d
"
در
33
"
, गच्छन्तु मन्त्रिणः I. 67.24b
गच्छावहे वयम् I. 62.22b गत्वा तु वैदेहि VII. 46.8c aafarar VI. 50.42d
विनिवर्तस्व II. 25.2c
तं रूपसंपन्नौ III. 8.20a
दाशरथेः शिरः VI. 31.41b
""
"
23
""
"
"
" नावमुपाहर II. 52.6d
निर्यातु सर्वशः I. 69.3b
निर्यान्तु दुर्धर्षः VI. 55.2a पुनरिहागताः VI. 37. 15d प्रवेगा विपुलाः प्रपाताः IV. 28.50a
प्रेषय सर्वास्तान् V. 63.31e
,, 64.12a
""
"
ور
""
"
खल्वभ्युपेतं त्वाम् VI. 63.3a
गच्छत्वयं वीरः VII. 24.38c
در
39
Jain Education International
در
११३५
शीघ्रं लवगसत्तम VI. 125.3b भेरीनिनादेन VI. 32.43a
"3
" मधुकरा इव VII. 21.26d मर्मस्त्रताडयत् VII. 22.2od यास्यामि देवेन्द्र VI. 102.ga
याहि रघूत्तमम् VI. 102.7b
याहीति सारथिम् II. 40.41d
रामाय दर्शय II. 59.23d
39
"
"
ވޑ
"
"
"3
"
"
""
,,,, रथमावह VI. 78.8d व्यादिश नो राजन् VI. 17.ga शीघ्रजवैर्हयैः II. 68.6b
सम्पाद्यतां गत्वा III. 19.24c सर्वाणि यादांसि VI. 50.350 सलिलमन्वगात् II. 52.81d
संयुज्यतां रथः II. 46.25b हत्वा मृगोत्तमाम् III. 45.16b शीघ्रानास्थाय वाजिनः II. 71.13b शीघ्रास्त्रं संप्रदर्शयन् VI. go. 25d शीतकाननवारिणा VI. 4. 10b शीतच्छायैर्मनोरमैः IV. 33.16d शीततोय।मशैवलाम् II. 50.12b शीततोया महाशुभाः VI. 3. 15b शीतमङ्गलतोयाभिः III. 35.12a शीतयिष्ये तथानलम् VI. 60.6gd शीत रश्मिर्निशाकरः VII. 23.22d शीतरश्मेरिव क्ष्यः II. 19.32d शीतलं हरितच्छदम् II. 55.23d शीतलामलपानीयाम् II. 80.21c शीतवत्सु सुगन्धिषु II. 88.7b शीतवातविनिर्मुक्ता: VII. 36.6c
"
""
23
लक्ष्मण जानीहि III. 64.1c
वदत सैन्यानि VI. 95.50
वरय धर्मज्ञ VII. I0.14a
वाहय मे VII. 29.7b
रथम्
वै यज यज्ञं त्वम् VII. 30.470
"
دو
For Private & Personal Use Only
www.jainelibrary.org