________________
वयमस्य यथा लोके II. IOI.Iqa वयमात्मा च पातित: VI. 110.18f वयमाश्वयुजे मासि IV. 53.9a वमिच्छामहे पितुः II. II2.6b वयमेतनि गारैः III. 45.18d वयमेव हि गत्वा तान् V.60.13a वयसः पतमानस्य II. 105.31a वयसा चामरप्रमः II. 43.16b ,, जरया जीर्ण: VII. 58.23c
, पञ्चविंशकः III. 47.10d वयस्थानां तथैव च I. 53.20d वयस्य इति कृत्वा च IV. 8.28a
, , , हि IV. 8.26c वयस्यता पूजयन्मे IV. 7.140 वयस्यत्वमुपागतौ IV. 5.10b वयस्यमकुतोभयम् VII. 38.15b वयस्यस्योपकर्तव्यम् IV. 18.29c वयस्य तं कुरु क्षिप्रम् III. 72.17c , पिनुरात्मनः III. I+d , राजसिंहस्य I. 13.250
" वनचारिणम् III.72.22b वयस्यः परमागतिः IV. 8.8d वयस्याञ्छत्रुसूदनः VII. 43.23d वयस्यार्थे प्रवर्तन्ते IV. 8.gc वयस्याः प्रियवादिनः II. 69.3b वयस्यो ज्ञास्यसे शनैः IV. 8.5b
, मेऽनिसाक्षिकम् IV. 8.27b वयं खलु हता राम II. 52.19a ,, च कृतसंयुगाः VI. 64.24b ,,, जानुभिर्घष्टा V. 62.17e ,,, हरिराजं तम् V. 35.26c , चाविधवाः सर्वाः VI. II0.21c , तत्र गमिष्यामः II. 35.10c , तस्य न विद्महे III. 71.23b , तु भरतादेशा: IV. 18.25c
वयं तु मानुषेणैव VI. 37.340 , ते यदि न त्याज्याः VII. 107.14c ,, त्वादेशवर्तिनः IV. 18.23d ,, नित्यं हि भूमिग I. 14.48b , परिवरिष्यामः II. 48.18a ., पश्याम नित्यशः IV. 58.30d , प्रायमुपास्महे V. 35.59b , प्रेष्या भवान्भर्ता II. 50.39a वयं बुभुक्षिताः सर्वे IV. 52.9c , भवद्विशेषेण IV. 18.6oc , युद्धादिहैष्यामः VI. 64.25a , येनाभिपीडिताः II. 58.27d , वनचरा राम IV. 17.30a ,, वा सुसमाहिताः VI. 25.18b , सर्वे परिश्रान्ताः IV. 50.15a ,,, विनिर्गताः IV. 53.Sb ,, संत्यक्तजीविताः IV. 56.12d
, संशयिताः सर्वे II. 88.2c वयाप्रकम्पशिरसः II. 45.13c वयो दृष्ट्वा तु मे पिता II. 118.34b ,, भवति निन्यदा III. 5.18b वयोवृद्धश्व सजनैः II. I.I2b. वयोऽस्या ह्यतिवर्तते VI. 5.5d वर एष पुग दत्तः V. I.L4la
" , , , , , 151c वरकुण्डलभूषणाः V. 10.31b वरगुप्ताद्धि रावणात् VII. 27.18d वरचापधरो बली VI. 89.2b वरणं गेचयन्ति मे VII. I.Iod वरदत्तं विनिर्गतः VII. 36.26d
वरदं काममो.हेतम् II. II.Id | " , , ,2b 1, प्रपितामहम् VII.69.22b
वरदानकृतत्राणे VII. 32.6ra । वरदानकृतैश्चर्यम् VII. 5-30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org