________________
रोषेण कदनं चक्रे VI. 52. 180 परिवृत्ताभ्याम् VI. 62. 12e
در
در
""
"
""
""
"
""
महताविष्टः I. 40.30a
II. 74.IC
V. 50. IC
VI. 59.132a
80. IC
"
33
""
ލ
"
"
29
रोषो द्योपशाम्यताम् IV. 31.50d
रोहिणी ज्योतिषां श्रेष्ठा V. 33.70
"
"
रोहिणीमिव चन्द्रेण VI. 92.57c पीडिताम् II. 114.3d
"
86,29c
"
"
महताविष्टाः I. 66.22a
""
रोहिणीव शशाङ्केन II. 16.42a रोहिणी शशिनं यथा V. 24. rod रोहिणीं धूमकेतुना V. 19. gd
नाम भद्रं ते III. 14.270 शशिनः प्रियाम् VI. 102.32d शशिना हीनाम् III. 46.6a रोहीण्यजनयद्गावः III. 14.28 रोहिण्याचापि दुर्मते VI. III. 20d रोहिता नाम गन्धर्वाः IV. 41.42a रोहितांश्चक्रतुण्डांश्च III. 73.14C रोहिमांसानि चोद्धृत्य III. 68.33a रौक्मं शरवणं महत् VII. 16.2b रौक्मेषु च विशालेषु VII. I5a रौद्र इत्येव हर्षिता: V. 21.14d रौद्रचापप्रयुक्तां ताम् VI. 99.35a रौद्रमस्त्रमुदीरयन् VI. 99.36b रौद्रमस्त्रं प्रयोजयन् VI. 67.116b समाददे VI. 71.84b रौद्रयातिनृशंसया VI. 32.15b रौद्रयोः सायकमुचोः VI. 99.27c रौद्रस्य देवाध्वरविप्रशत्रोः VI. 70.62b
नविना चन्द्रम् II. 118. IIc
Jain Education International
९८९
रौद्रं महेन्द्रजिद्युद्धे VI. 90.55c वर्जयता खेदम् VI. 104.21 वायुसमन्वितः I. 36.17d वैष्णवमेव च II. 56.31b
ފމް
"3
"
व्रतं समास्थाय VII. 13.21
सूर्यास्त्रयोजितम् VI. 71.86d
प्रस्थातुमैच्छत III. 3. 21d
"
रौद्रः शकटचकाक्षः VI. 65.41c रौद्राणां क्रूरकर्मणाम् II. 25.17b रौद्राय वपुषे नमः VI. 105. 19d रौद्रा रौद्रतरं वचः II. 12.38d रौद्राश्च पिशिताशनाः I. 34.18d रौद्री समपद्यत VI. 75.41d रौद्रेण कश्चिदत्रेण V. 36.27a
""
"
धनुषा विदम् I. 75.14b विनिपातिताः I. 15.24b
""
रौद्रे तस्मिन्निशामुखे VI. 75.4b रौद्रोऽग्निरर्को धनदश्च सोमः V. 54.35c रौप्य काञ्चनवर्णाभे III. 46.16a रौप्यैर्बिन्दुशतैश्चित्रम् III. 42.22 रौरवे क्षारनद्यां च VII. 21.15 लक्षणज्ञांश्च गान्धर्वान् VII. 94.6a लक्षणं हि महत्त्वस्य VI. 101.5IC लक्षणानि च लक्षये V. 33.11b लक्षणानीङ्गितानि च VI. 104.18b लक्षणिभ्यो द्विजातिभ्यः II. 29.9a लक्षण्यवदलक्षण्यः II. 109.5c लक्ष्यस्व तयोर्भावम् IV. 2.25a लक्षयामास चेङ्गितम् III. 64.20d
""
लक्ष्मण: IV. 33.24d लक्ष्मीवान् V. 17.19a
स ऋषिः II. 63.48a सोद्वेगम् II. 116. Ic
लक्ष्याम्यप्रदक्षिणम् VI. 104.17d लक्षयित्वार्दितं सुरैः VII. 28.1d
33
22
"
"
For Private & Personal Use Only
www.jainelibrary.org