________________
राजधानी महेन्द्रस्य II. 52.550
, यमस्यैषा IV. 41.45a राजधानी त्वया सह VI. 123.25d
, पितुर्मम II. 51.23d " , , 86.21d
, ,, VI. 122.17b राजनीत्यां विनीतश्च V. 35.13a राजन्कालं करिष्यसि II. 64.54d राजन्कुम्भीनसी हृता VII. 25.I9d राजन्ती राजराजस्य II. 95.4c राजन्दधिमुखः कपिः VI. 30.22b राजन्दास्यामि शबलाम् I. 53.12a राजधर्मविरुद्धं च V. 52.6a राजन्न गर्जन्ति महाप्रभावाः VI.59.95c राजन्नर्चयता देवान् I. 16.18c राजन्नत्र महायशः II. 72.24b राजन्नद्य सुदुर्गमम् VI. III.59d राजन्नापदयुक्तेयम् VI. 7.25a राजन्नृक्षाः सुदारुणाः VI. 27.7d राजन्परिघशक्त्यृष्टि- VI. 7.2c राजन्पश्यामि खेचरम् V. 52.20b राजन्धितुर्गमिष्यामि II. 70.15a राजन्पुरुषभूतस्त्वम् VII. 87.28c राजन्पौरुषमागताः VII. 83.14b राजन्प्रभुर्यतोऽस्माकम् VII. 65.30a राजन्भीमवपुः कपिः V. 42.13b राजन्मन्त्रितपूर्वं नः VI. 57.13a राजन्य वैश्या वृषलाश्च विप्राः II. 82.32b राजन्वदामि ते सर्वम् VII. 13.17a राजन्वनमिदं दुर्गम् V. 58.II3a राजन्वानरपुंगवाः VI. 30.5b राजन्विद्येत कश्चन V. 51.20b राजन्वैधव्यशब्दं च VII. 24.30a राजन्स कालसंकाशः VI. 68.2a राजन्सततमध्यास्ते VI. 26.30c
राजन्सततमध्यास्ते VI. 26.34c राजन्सर्वार्थनाशनीम् VI. 2.13b राजपल्यश्च गच्छन्त्यः II. 104.2a राजपुत्र दशग्रीवः VI. 19.9c
,, नयस्व माम् I. 61.21d राजपुत्रपुरस्कृतः I. 24.3b राजपुत्रप्रियश्रेष्ठः V. 38.59c राजपुत्र महापये II. I00.51d
" महाबल I. 58.15d " , II. 32.34d " , "85.6d , महायशः I. 27.2b " , , ,, Id " , , 48.16d " , II. 40.11b " , , 76.2b " " " 79.3b राजपुत्रमुवाचेदम् II. 16.12c राजपुत्र यथासुखम् II. 51.2d राजपुत्रस्तपस्विनम् II. II6.23b राजपुत्रस्य धीमतः II. 54.17b
, , 85.5b , VI. 20.IIb
" , 67.13ob | राजपुत्रं यशस्विनम् II. 14.61b
" , , 83.4d "
, ,5d , विभीषणः VI. I09.20b राजपुत्रः पितुर्वेश्म II. IT.I9c | , प्रतापवान् VI. 45.1b
" , , 85.30b " , , , 35b
, सहानुजः V.51.8b | राजपुत्राभिषेचनम् II. 15.13b
राजपुत्रा महाबलाः I. 31.10d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org