________________
द्योतमानमिव श्रिया V.
द्योतयन्तमिवाग्रतः III. 44.4d
द्योतयन्ती दिशः सर्वाः III. 74.24C द्योतयन्वनमव्यग्रम् III. 43.14c द्योतिता सा सभोत्तमा II. 82.2d योरन्तरिक्षं पृथिवी II. 25.13c द्यौरिवाभ्रसमाकुले II. 103 4od द्यौरिवार्केण भास्वता VI. 73.16d प्रनष्टबलाहका IV. 32.14b
प्रसूते रसायनम् IV. 28.3d
3:
द्रक्ष्यते शत्रुसूदनम् VI. 119.18d द्रक्ष्यथादित्यसंकाशम् IV. 41.16a द्रक्ष्यन्ति त्वद्य देवस्य II. 23.18a
دو
""
33
"
در
39
,
"
""
""
"
39
"
द्रक्ष्यन्तु मे विक्रममप्रमेयम् VI. 73.70 द्रक्ष्यन्ते वसुधाधिपम् VI. 119.19d द्रक्ष्यन्त्यद्य विमुक्तानाम् III. 64.66a द्रक्ष्यन्त्यरिं ममाङ्कस्थम् VII. 34.17a द्रक्ष्यसि त्वं नरोत्तम III. 73.20b
"
निशाचरान् III. 38.28d
पुरीं लङ्काम् III. 38.25c त्वमसंशयम् III. 38.2gd दक्ष्यसे तमिहागतम् VI. 60.86d
""
15.17d
VI. 67.125b
न हि मानवाः II. 64.62b
निपतन्तं च IV. 67.21a
नूनं पुरुषाः II. 42.18a
पुनरागतम् II. 42.32d 72.38d
""
पुरुषाः क्वचित् I. 1. 9rb
सुखिनो रामम् II. 64.72a
رو
33
रम्याणि III. 8 . 15a
निहतं बलात् V. 39.46d
शाल्मली तीक्ष्णम् III. 53.21a शीघ्रमागतान् II. 52.2gd द्रक्ष्यस्यत्रैव राघवम् VI. 125.24d
""
४४
"
Jain Education International
५२१
द्रक्ष्यस्यद्य सलक्ष्मणम् VI. 11349d Retra कैकेय II. 37.33a वैदेहि V. 37.24a द्रस्यभिहतान्भूमौ III. 38.27c द्रक्ष्यस्यरिनिषूदन VI. 74.30d द्रक्ष्यस्योषधयो दीप्ताः VI. 74.32c द्रक्ष्यस्योषधि पर्वतम् VI. 74.31d द्रक्ष्यामि च महीपतिम् II. 16.20b जनकात्मजाम् V. 2.45d नगरीं लङ्काम् V. 3.33a
शुभकुण्डलौ II. 43.14b
""
सहपादुकौ II. 115.18d द्रक्ष्यामीति ब्रुवन्गृहात् II. 40.28d द्रक्ष्याम्यल्पेन कालेन V. 36.27c द्रक्ष्याम्यहमरिन्दमम् IV. 33.37d द्रक्ष्ये तदार्यावदनं कदान्वद्दम् V. 13.66c द्रवति द्राविताश्चान्ये VII. 7.220 द्रवतो मार्गमासाद्य V. 22.3c
द्रवन्ति च मृगाः शीघ्रम् IV. 14.21C
स्म न तिष्ठन्ति III. 27.20a
"
,,
"
"
"
द्रवन्तीं हरिवाहिनीम् VI. 63.34d द्रवन्तो नायके हते VI. 71.108d द्रवन्त्यायतसंत्रासाः VI. 50.9c द्रवमाणान्वनौकसः VI. 79.7b द्रवमाणास्ततो वाक्यम् VI. 66.28c द्रवमाणास्तु ते वीराः VI. 66.31a द्रविणाधिपतिर्यथा VI. 4. 19d द्रव्यवान्वाप्यकिंचनः II. 10.33d द्रव्याणां चोत्तमो निधि: III. 50.10b द्रव्यैरिन्द्रपुरोगमाः VII. 25.4d द्रष्टव्यो जीवपुत्रया IV. 21.4b मत्प्रवासने II. 22.15b द्रष्टव्यं च पदं तेषाम् VI. 72.13c द्रष्टव्यः साधु पश्यता IV. 25.8b द्रष्टव्यस्तव निग्रहः IV. 18.29b
For Private & Personal Use Only
www.jainelibrary.org