________________
७८३
भास्करो निष्प्रभश्चैव I. 65.16a
भित्त्वा रत्नगृहं वरम् III. 35.35b » VII. 28.280
, रथं शरै रामः VI. 79.30a भास्करो रजनीक्षये IV. 42.50b
, राक्षसदेहांस्तान् III. 25.19c भास्करोऽस्ततटादिव IV. 12.16d
, विद्रावयामास VII. 32.7IC भास्करोऽस्तमिव व्रजन् VI. 49.15d ,, वेलां समुद्रस्य III. 31.25a भास्करोऽस्तमुपागतः VI. 5.22d
, शरीरं प्रविशन्ति बाणाः VI. 14.13c भास्वता व्याघ्रचर्मणा II. 15.5b
, सागरमुत्थिम् VI. 123 19b भास्वते सर्वभक्षाय VI. I05.Igc भित्त्वेव वसुधां भाति II. 94.23a भास्वर कार्मुकं महत् VI. 31.43b भिद्यतेऽयं गिरिभूतैः V. 1.22a भास्वराः कूटमुद्गराः VI. 90.58d भिद्यन्ते बहवः शिलाः VI. 66.11b भास्वरा च सुदुर्लभा VI. 57.39d भिद्यमानमिवाशक्तः II. 63.43a भास्वराणि महान्ति च VI. I00.7b भिद्यमानस्ततो गर्भः I. 46.19a भास्वरान्कामरूपिणः I. 28.10b
भिद्यमानार्णवोपमः VII. 27.2d भास्वरान्कूटमुद्गरान् VI. 31.22d
भिद्यमानानधार्मिकान् VII. 21.15b भास्वराम्बुमहोरगम् VI. 4.114b भिद्यमाना वसुमती I. 39.19c भास्वरेणाभिसंवृतम् V.6.2d
भिद्यमानाः शरैः संख्ये VII. 7.14a भास्वरे शयने वीरम् V. I0. IIC
भिद्यते मे तथाक्षिणी VI. 20.32f भास्वरैश्च महाग्रहै : V. 3.19b
भिद्येरन्दर्शनादस्या I. 26.10c भास्वरो विरजाम्बरः III. 72.5b
भिनत्ति स्म दशाननः VII. 13.9d भिक्षमाणो यथोन्मत्तः II. 75.40c
भिन्दन्त इव मेदिनीम् VI. 95.40b भिक्षा प्रतिगृहाणेमाम् VII. 2.25c भिन्दभिवाण्डं प्रबभौ महाग्निः V. 54.33d भिक्षिण्याः शमवृत्ताया: II. 29.13c भिन्दिपालांश्च परिघान् VI. 65.39a भिक्षुकेभ्यश्च भोजनम् II. 30.43b भिन्दिपालैः शतघ्नीभिः VI. 95.26c भिक्षुरूपं ततो भेजे IV. 3.2c
भिन्दिपालैश्च चापैश्च VI. 53.8c , परित्यज्य , 4.34a
,, दारिताः VI. 52.20b भिक्षुरूपप्रतिच्छन्नम् IV. 3.23a
, राक्षसाः ,, 86.23b भिक्षुरूपमरिन्दमः IV. 5.13d
शूलैश्च VII. 21.370 भिक्षुरूपेण रावणः III. 46.9b
भिन्द्याः कालान्तकावपि VI. 92.7d भित्त्वा चन्द्र इवोदितः III. 52.19b भिन्द्यात्पत्रपुटं यथा IV. 54.14d
, तालागिरिप्रस्थम् IV. 12.30 भिन्न कायशिरोमीनाम् VI. 58.30c ,, तु तां गदां बाणैः III. 30.1a भिन्नगात्रं महाहवे , 93.5b ,, न तावत्प्रविशन्ति कायम् VI. 14.14a भिन्नगात्रः शरैस्तीक्ष्णैः VI. 43.24a ,, बर्हिणवाससः III. 3.12b | भिन्नगात्राः पराजिताः , 7I.42b , भित्त्वा विभक्ता वा III. 64.4Ic भिन्नगात्रो न विव्यथे III. 25.13d , ,, शरीराणि III. II.59c | भिन्नं च वानरानीकम् VI. 67.80c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org