________________
महोल्केव दिवइच्युता VI. I00.2Id महोल्केवाज्जनाचलम् VII. 8.12d महो यह नुनासश्च V. 35. I0c महौघकल्पां बहु वानरी चमूम् VI. 51.36d महौघमिति विश्रुतम् , 28.37d महोघेन तथैव च
, 28.40b महौजसस्तद्ववचनं निशम्य , 15.8b महौजसा वीतभयः VI. 20.34 महोजसो महावी V. 2.32a महोजसौ राघवलक्ष्मणो तो IV. I.I3od महौजास्तस्य वाक्यधृक् VII. I03.5d महौषधिमिहानय Vl. I0I.30d महोषध्यस्ततः सर्वाः VI. 74.6oa मह्यं वै दीयतामिति I. I.Id मा कुरुवं मनोऽन्यथा VII. 45.2b ,, कृथा रामविप्रियम् III. 38.32d ., कृथास्त्वनुसंतापम् VII. 54.15c मागधान्विश्रुता ययौ I. 32.0b भागधाश्चोत्तम श्रुताः II. 65.2b मागधांश्च महाग्रामान् IV. 40.23n माजल्यं मङ्गलं सर्वम् VI. 112.21a माङ्गल्यैः पक्षिसंघेश्च III. 22.14c मा च कश्चित्कुतो बजेत् VI. 4.102b ,, ,, तं व्यूढवाहसम् II. 75.29a ,, ,, तात सलोकताम् II. 74.4d
,, त्वं मृत्युमाविश II. 12.35d ,, त्वां हिंसिपुः पुत्र ., 25.20c ,, दण्डमकारणे VII. 79.8d ,, बुद्धिमधर्म त्वम् ,, 40.Ira ,, रोपं कृथाः सौम्य IV. Io.gc
,, लक्ष्मण संतापम् II. 22.29a ,, ,, शोके मनः कृथाः I. I0.10b " , , , , III. 72.15d , चास्मै पितरं मृतम् II. 68.8b ,,, प्रोषितं रामम् ,, 68.8a
मा चैनमभिभाषथाः II 9.23b ,, चैषां विप्रियं कृथाः VII. I07.10d ,, चोत्कण्ठां कृथा देव II. 34.5ra माणिक्यकृतसोपानाः VII. 42.IIa माणिचारमथाब्रवीत् , 15.Id माणिभद्रं दशाननः , 15.12d माणिभद्रः सुदुर्जयः , 15.3b माणिभद्रेण राक्षसः , 15.IIb माणिभद्रे महात्मनि VII. 15.15d मणिभद्रो दशाननम् VII. I5.13b
,, महारणे VII. I5.Iob माण्डकर्णिमहामुनिः III. II.12b मातङ्ग इव सिंहेन VI. 60.2a मातङ्गमिव तोमरैः VI. 76.47d मातङ्गमिव तोयदैः III. 28.24d मातङ्गमृगयूथैश्च IV. I.65c मातङ्गयास्त्वथ मातङ्गाः III. 14.26a. मातङ्गयूथानुसृतम् II. 56. Ioa मातङ्गरथकूलाच VI. 93.IIa मातङ्गा इव नर्दन्तः VI. 78.1.4C मातङ्गानामिवर्षभः VI. 30.31b मातङ्गीमथ शार्दूलीम् III. 14.22a मातङ्गैरिव यूथपैः VI. 84.2d मातझैः पर्वतोपमः I. 6.23d मातरश्च सनागराः II. II7.2b मातरं किं नु कैकयीम् VI. 49.8b
, 101.16d मातरं कुशलं व्रयाः II. 70.17c ,, सौमवासिनीम् II. 4.30b ,, गतचेतसम् II. 20.33d , च महाभुज II. 46.8d ,, ,, यशस्विनीम् II. 46.6b ,, ,, सुमन्त्र मे II. 52.30b , चाभिनन्दय II. I07.Tod ,, चैव मे ताराम् IV. 55.15a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org