________________
८७१
यत्र सूर्यात्मजो नृप VII. 20.23d ,, सौमित्रिणा सह III. 13.8b यत्रागस्त्यो महामुनिः III. II.37b यत्राङ्गं स मुमोच ह I. 23.14d यत्रायं निहतः शेते VI. I0I.IIC यत्राश्रमपदं कृत्वा III. I3.IIC यत्रासौ पुरुषव्याघ्रः II. 75.15c यत्रास्ते मुनिपुङ्गवः VII. 94.29d यत्रास्या रमते मनः Il. 55.28d यत्राहमपि तेनैव II. I05.37a यत्राहमाभिः क्रूरराभिः V. 25.13a यत्राहमेवं परिभय॑माना V. 28.3c यत्राहं संक्षयिष्यामि VII. 54.9a यत्रेन्द्रजिजीवति नैर्ऋतेश VI. 73.4b यत्रेन्द्रो भयमोहितः VII. 86.7d यत्रैकं घटते वाली IV. II.67c यत्रैतदिन्दुप्रतिम विभाति VI. 59.24a यत्रैतद्बहलं रजः VI. 27.32b यत्रैते पुष्पिता द्रुमाः III. 73.2b यत्सत्यं व्यथितं मनः III. 59.3d यत्सभार्यः कृते मम II. 88.17b यत्समानो महेन्द्रेण VI. 60.5c यत्सादिताविन्द्रजितास्त्रजाले: VI. 74.3d यत्स॒ष्टासि मया सार्धम् II. 30.29a यथर्तुकुसुमा द्रुमाः VI. 4.53d यथर्घ्यशृङ्गस्त्वानीतः I. 9.20c
, , I0.IC यथा कलमकेदारैः VI. 4.9re यथाकल्पं यथाविधि I. 8.16b
" , , 12.16d " , 4I.24d
, , ,, 60. Iod यथा कापुरुषस्तथा VII. 68.19d ,, कामविचारिणः I. 17.24f यथाकामं च राघव VII. 5.30b
यथाकामं प्रवर्तताम् V. 20.6d
,, यथाबलम् VII. 21.29d यथाकालसमन्विते II. 65.16d यथाकालं यथान्यायम् I. 14.370
,, यथाविधि II. 65.8d यथा कालात्ययो न स्यात् I. 60.5c ,, कालो यथा विधिः III. 64.75b यथाकाशे महापद्मम् V. 44.9c यथा काष्ठं च काष्टं च II. 105.26a ,, किंशुकसेचकः II. 63.gd , कूलं नदीरयः II. 64.74d ,, कृतयुगे तथा I. I.G4b यथाक्रमं तदा पाणिम् I. 33.22a __, तैः स कपिश्च पृष्टः V. 48.61a ,, यथान्यायम् I. 4I.IOC
, 44.I7c यथाक्रमावेशितशक्तितोमरम् V. 47.5d यथाक्रमेण शपसे II. II.I3a यथा क्षान्ता मृगद्विजाः III. II.78b ,, क्षान्तो ययातिना VII. 58.6b ,, क्षेमेण संपश्यन् II. 54.4a यथाख्यातपथं गतः II. 64.3d यथाख्यातमगस्त्येन III. 15.12a यथागतं तथागच्छत् I. 44.16c
,, द्विजाः सर्वे VII. 90.21a ,, प्रदुद्राव III. 18.22c
,, ययुः सर्वे VII. 36.25c यथागतिः स्वर्गमधर्मबुद्धेः VI. 14,Iod यथागते शाम्यति शान्तशत्रुः V. 48.TOL यथागमं च यो राजा VI. 63.8a यथागर्जति मारुतः V. 57.27b यथाऽऽगारं दृढस्थूणम् II. 105.18a यथा गावो विनावृषम् II. 14.54d ,, ग्रामान्तरं गच्छन् II. I08.5a ,, ग्रीष्मावशेषेण VII. 64.IIC
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org