________________
युध्येता तुमुलौ युधि VI. 88.58b युध्येम विगतज्वराः VII. 39.5d युध्येयं देव सङ्ग्रामे VII. 30.14c. युनक्त्यर्थः प्रहृष्टश्च II. 2.46c युयुत्सता तेन समाप्तकर्मणा VI. 84.22c युयुत्सुरन्यैः पुनरेव राक्षसैः V. 45.17c युयुत्सुरहमेकाग्रः VI. 106.13c युयुत्सुरेको बहुभिर्महाबलै: V. 41.21c युयुत्सू राम रावण: VI. 3.Iqb युयुत्सोरस्य संमुखे VII. 28.5b युयुधाते तदा वीरौ VI. 88.35a ,, महात्मानौ VI. 88.36a
, ह्यभीतवत् VI. I07.6d युवनाश्वसुतश्चासीत् I. 70.250 युवनाश्वसुतः श्रीमान् II. IIO.I3c युवनाश्वसुतो बली VII. 67.5b युवनाश्वो महारथः I. 70.25b
,, व्यजायत II. II0.13b युवभिर्मुष्टकुण्डलैः II. 16.2b युवयोरवभासितः IV. 3.IIb युवयोर्भास्करात्मजः IV. 4.28b युवयोः पापयोश्चाहम् III. 2.14a ,, साह्यकारणात् VI. 50.46d युवराज इति प्रभुः II. 4.2d युवराजस्त्वमीशश्च V.64.7c युवराज पुरस्कृत्य V.65.2a
, महाबलम् II. 2.25d युवराजः समीक्षितः II. 45.9b युवराजेन भाषितम् IV. 53.20b युवराजोऽङ्गदः प्राप्तः IV. 39.30a युवराजोऽझदो नाम VI. 26.17b युवराजो भवाम्यहम् II. 63.14b
, महाप्राज्ञः IV. 53.7c "
, 58.8c , महाबाहुः V.64.29c
मुवराजोऽस्मि यद्यपि V. 64.17b युवानः खङ्गपाणयः III. 5.15d युवामसंख्येयगुणौ I. 72.18a
युवाभ्यामात्मभूताभ्याम् VII. 83.5a । युवाभ्यां नित्यमेव हि VI. 50.52d
, बाहुबन्धनौ III. 70.18d , संस्कृतोऽग्निना III. 71.20b
, स हि धर्मात्मा IV. 3.22a यवां कस्येति दारको VII. 93.12b ,, खलु महायुद्धे VI. 88.45a , गत्वा समाहिती VII. 934b , जटाचीर धरौ III. 2.10c युष्मत्तो भयभौतानाम् VII. 8.7a युष्मदर्शनकाक्षया V. 58.166d युष्माकमेतत्प्रत्यक्षम् III. 23.24a युष्माकं चानुभावेन VII. 38.22c
, तु बलं ज्ञातम् III. 54.28a , दर्शनादेव VII. 36.53c , परिपन्थिनः V. 62.2b , पूर्वको राजा VII. 65.10a , मा च संततिः VII. I05.7b , राक्षसर्षभाः VI. III.4Id ,, राघवोऽरण्ये II. 48.1ga युष्मान्पापात्मकान्हन्तुम् III. 20.ga युष्मान्वा पुरुषर्षभाः VII. 45.14d युष्मान्साधं हि राक्षसैः V. 27.34d युष्माभिरभिधीयते VII. 12.29b युष्माभिरुद्धृतश्चाहम् VII. 39.24a युष्माभिरुपलक्षितम् IV. 51.1gb युष्मामिनिहतौ दृष्ट्वा III. 19.25a युष्माभिः परिवारिता III. 56.30d
, प्रहितैः सर्वैः V. 46.9a , संनिवेद्यताम् VII. 31.12b
, सहितोऽजयम् VI. 12.23b यूथपः प्रत्यदृश्यत IV. 39.31b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org