________________
मानमुत्सृज्य धर्मवित् II. II8.6d मानयन्तश्च तं नित्यम् I. 15.7c मानयन्ति स्वकान्हितान् VI. 18.IIb मानयन्तु भवन्तो माम् VII. 45.22a मानयन्तो हि ते राम I. 40.16c मानयंस्तं महात्मानम् IV. 9.25a मानयित्वा च तापसम् III. 5.24b मानयित्वा तु मारुतिः VI. 74.5b मानयिष्यति तं सुतम् II. 37.8b मानयिष्यन्स मानार्हम् II. 5.6c मानवं नाम नामतः I. 27.16d
, परमोदारम् I. 30.17a ,, मनुसंहितम् I. 30.20b
,, मोहनं चैव I. 56.7a मानवानां वपुष्मताम् VII. 74.IId मानवा ये महात्मानः VII. 74.12e मानवास्त्रसमाधूतान् I. 30.15c मानवाः क्षुधयार्दिताः VII. 18.27b
,, सर्वराष्ट्रेभ्यः VII. 97.12c मानवृद्धिं च मानिनि II. II7.22b
,, ,, राज्यं च III. 38.3IC मानवेन समाहतः I. 30.18b मानवेन्द्रस्य भार्याणाम् II. 39.40c मानवेन्द्रेण धीमता I. 6.20d मानसं चूलिनः सुतम् I. 33.18d
, परितप्यति II. 22.6b ,, विहगालयम् IV. 43.28b मानसाः कार्यकालेषु I. 28.14c मानसेनाग्रतः स्थितम् II. 52.42b मानसो ब्रह्मणः पुत्रः V. 23.6c मानार्थी मानवर्जितम् III. 40.IId मानितश्च यथाविधि VII. 9I.I8b मानितस्तेन धर्मेण VII. 13.13c मानिताः सततं राज्ञा IV. 4.22c मा निवेद्य गृहं गतः VII. 47.12b
मा निषाद प्रतिष्ठां त्वम् I. 2.15a मानुषस्ते कृतो विधिः V. 24.22b मानुषस्त्यज्यतां भावः I. 32.16c मानुषस्य गतायुषः III. 48.14C
,, विशेषतः III. 40.4d मानुषं कृपणं रामम् V. 24.2.40 ,, ,, ,, VI. 36.4a , क्षीणजीवितम् III. 22.3b , देहमुत्सृज्य VII. II0.24a , धारयन्रूपम् V. I.I04a
VI. 125.I0c ,, भोजनागतम् VII. 65.27b , मांसमासाद्य V. 24.45a
रूपमास्थाय I. 16.3c , , IV. 60.20c
VI. III.I3c ,, वाक्यमर्थवत् V. 30.10b ,, विग्रहं कृत्वा IV. 66.IOC
" , ,, VI. 128.32c मानुषः पूर्वको देहः VII. 78.27c
,, प्राकृतो यथा VI. II7.0d मानुषाणामविषये VI. III.ra मानुषाणां विभूषितम् II. I00.51b मानुषादिदमागतम् VI. III.42b मानुषान्न गणे देव VII. 16.42a मानुषान्नो भयं नास्ति VI. 12.22c __, ,, राजन् VI. 60.72c मानुषांश्चैव कुरुते VII. 62.4c मानुषीणां मनस्विनि III. 48.13d मानुषी तु कुतो भवेत् III. 31.30d
,, मानुषं तं तु V. 24.5a मानुषीमिह संस्कृताम् V. 30.17d मानुषीषु वरारोहे III. 18.12c मानुषेण पदातिना III. 26.35d __ , , , 36.9b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org