________________
मध्याह्ने दीप्ततेजसम् VI. 128.9d
, रघुनन्दन I. 62.1d ,, वा समाहितः VII. III.9b ,, स्पर्शतः सुखः III. 16.19b
,, ,, सुखाः ,, ,, Iob मध्ये गिरिमिवाचलम् VI. 28.28b ,, चरितुमिच्छसि III. 47.44d , चान्ते च राघव VI. 117.14b ,, चैषां दधिमुखः V. 62.21a ,, जग्राह कार्मुकम् VI. 99.14d ,, तस्य तु राक्षसी IV. 41.26b ,, तिष्ठति रक्षसाम् V. 66.12d , , वीर्यवान् VI. 27.43d ,, तु राजा सुग्रीवः ,, 4.31a ,, तेषां वनौकसाम् , 50.59d मध्येन कुरु जाङ्गलम् II. 68.13d
, च समन्ताच VI. 4.6oc मध्ये नदनदीपतेः , 22.59b मध्येन मुदितं स्फीतम् II. 50.11a मध्येनागुरुधूपितम् , 17.3b मध्येनैव च सारथिः VII. 29.9d मध्ये भग्नं द्विधा धनुः II. 118.49b , , महात्मना I. 68.9b , मम महापुरी III. 47.29b ,, मालेव शोभते I. 32.9d , रथगतः खरः III. 25.5b
लवणतोयस्य V. I.IOOc
वचनमब्रवीत् VI. 51.2d ,, वसूनामिव वज्रहस्तः ,, II.31d ,, वाचमनुत्तमाम् V. 57.45b ,, वानरकोटीनाम् ,, 34.38a , वानरमन्त्रिणाम् IV. 32.9d , वानरमुख्यानाम् VI. 19.26c ,, वानररक्षसाम् , II5.12d , वानरवीराणाम् ,, 26.36c
मध्ये बिमलमायतम् V. 9.1b मध्येसभं समीपस्थौ I. 4.15a मध्ये स्तम्भसहस्रेण V. I5 I6c
, हेममयो महान् IV. 43.53d .., ह्यरिनिषूदनौ VI. 31.29b मध्यैश्चान्त्यैश्च वानराः IV. 38.31b मनसश्चापराजयम् , 49.6b मनसः कर्म चेष्टाभिः II. 64.12a मनसः कर्मणा वाचा VII. 96.20a
, , , , 97.15a ,, काङ्कितं ह्यस्य III. I2.IIa ,, च विचिन्त्य च I. II.6b
चाधिगम्यताम् V. 14.1b , चिन्तयन्मुहुः I. I0.24d चिन्तयामास V. I.174a
, , 49.16c चिन्तितं सर्वम् III. 43.33c तत्तदा प्रेक्ष्य VI. 30.14a
दर्शयन्बलम् V. 43.2d ,, धारयन्बहु II 13.46b , धार्यते मया ,, 9.Igb ,, ध्यायतस्तस्य ,, 91.23a ,, निर्मितं परम् I. 24.8d मनसापि कथं कमम् II. 23.14c
, दुरारोहम् VI. 39.19a , न चिन्तये VII. 97.14b , यदन्येन VI. I.2c , वसुंधराम् II. 88.23b , विगर्हितः ,, 24.12d ,, विचिन्तयन् ,, 84.2d
, हि मैथिलीम् VI. II8.17b मनसा पुष्पकं दध्यौ VII. 75.50
, पूर्वमासाद्य V. 33.240 मनसाप्याशुवेगेन II. 40.49c ! मनसा प्रसहामि त्वाम् II. 8.3a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org