________________
८५१
मम तातप्यमानस्य I. 12.8c , तावन्न रोचते IV. 15.gb , तावन्नियोगस्थाः II. 52.47a , तुष्टिकरी तथा I. 53.15d , तेजस्करो भवान् VII. I04.8d , तेजः प्रकाशते III. 64.57d , तेजो ह्यनुत्तमम् I. 36.14b , तैर्जीवितान्तकम् III. 64.51b , त्वद्विरहात्कृतः IV. 10.8b
स्वभिप्रायमसंनिरीक्ष्य II.21.56c , त्वयं विना वासः IV. I.41c , स्वश्वा निवृत्तस्य II. 5g.la , त्वं प्राप्तवानिह VI. 79.13b ,, वचनं फुर्वन् II. III.4c , वरवणिनि V. 22.8d , त्वां प्रातराशार्थे V. 22.9c , दत्तं स्वयंभुवा VI. 92.30d , दत्तः सुतं प्रति I. 46.15d , दत्तानि कानने III. 64.27b , दत्ता नृगेण ह VII. 53.15b ,, दत्वा महद्भयम् ,, 54.7b , दद्यान्नराधिप , 19.25b ,, दयिततमा हुता वनात् IV. 6.27a , दर्शय सुग्रीव IV. 14.IIC ॥ दुःखमिदं पुत्र II. 75.6ra , दुःखं महद्भवेत् ,, 7.22b
दुःखाय पुत्रक VII. 73.5d
दृष्टिपथं गतः VI. 59.31b , दृष्ट्वैव राक्षसाः V. I.196b , दोषानसभूतान् IV. 32.40 , द्रक्ष्यन्ति विक्रमम् III. 64.63b , धर्मानुकाक्षिणः II. 63.33d , धानुवर्तताम् II. 21.50d , धाति सत्वरा V. 1.144b " " , , ,15rd
मम नाथस्य कीर्तनम् VI. 126.1d ,, नाथावनाथाया ,, 48.17c ,, नाम त्वया वीर ,, 92.14a ,, नाशमुपैष्यति II. 5I.I&d ,, निर्यातनं प्रति V. 37.9b ,, भैवास्ति जीवितम् II. 30.20b ममन्थ परमायत्तः VI. 66.12c
,, पुरुषोत्तमः I. 45.31b ममन्थुरमितौजसः ., ,, I8d ममन्थुराक्षसान्वीरान् VI. 52.8c ममन्थुस्तोरणानि च ,, 42.15d ममन्थू रघुनन्दन I. 45.27b
, राक्षसान्सर्वे VI. 55.32c ममन्थोत्तमराक्षसान् , 96.9d मम पथ्यमिदं प्रभो V. 50.19d , पश्यन्ति ये वीरम् V. 26.37c ,, पारे समुद्रस्य III. 48.10a , पित्रा त्वहं दत्ता II. 118.52c ,,, निरुद्धो हि IV. 57.13a " , सुपूजितः II. II8.45d ,, पुच्छं समन्ततः V. 58.152b , पुण्येन कर्मणा III. 7.IId , पुत्रमनिच्छती I. 36.24d , पुत्रस्य कारणात् II. 104.5d , पुत्रो मम भ्राता VI. 94.22a , पुत्रो ह्यनामिषः IV. 59.1od , पूर्वैः सुरक्षितः II. 100.46b , पृष्ठगतौ तौ च V. 39.4:a , , ,, ,, 68.24a , पृष्ठमनिन्दिते V. 37.21d , पृष्ठं समारुह्य VI. 59.122c , प्रतिप्रदानं हि V. 37.1oa
प्रतिमुखे स्थिता VI. II5.17b , प्रव्राजन तथा II. 107.6b
, भर्नुः III. 47.70
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org