________________
प्रीतोऽस्मि हयमेधेन VII. 90.I7c प्रीतोऽस्मीत्यभ्यभाषत VII. I0.13d : प्रीतोऽस्म्यमिजनोपेत VII. 20.4c प्रीतो हृष्टमना वाक्यम् V. I.103c प्रीतौ दशरथात्मजौ II. 55.18d प्रीत्यर्थमनुशासतः II, I00.59d प्रीत्या च नियमेन च II. 25.3b
, च परमोपेतः V. 64.45a ,, तेन समागतः VI. 29. Igd प्रीत्यात्र महता वृताः VII. 38.30d प्रीत्यानन्दमुपागमन् I. II.30d प्रीत्या नृपतिसत्तम V. 33.21b प्रीत्या परमया युक्तः I. 27.2c ,, ,, ,, VII. 61.7c प्रीत्या परमया युता VII. 40.3b प्रीत्याभिहितमिच्छामि II. 52.52c प्रीत्या लक्ष्मणमागतम् II. 31.34b ,, समुपकल्पितम् II. 50.43b
, हार्दो व्यजायत VI. 126.36d प्रीत्योवाच च राघवम् IV. 5.8d प्रीयते सततं रामः VI. 128.117a प्रीयन्ते देवतानि च I. 44.22b ,, पितरस्तस्य I. 44.22a
, संप्रमृण्वताम् VI. I28.II2d प्रीयमाणा नरव्याघ्र VII. 60.5a प्रीयमाणाः प्रियंवदः II. 14.41b
, सुमध्धमाः V. 9.62b
, सुसंग ताः II. 15.2d प्रीयमाणैः प्लवस्तु VI. 4.82a प्रीयेतां तौ पररपरम् I. 52.IId प्रेक्षकाः संप्रचुत्रु शुः VII. 96.13d प्रेक्षणीयमनुत्तमम् III. 15.23d प्रेक्षणीयाः सुगन्धाश्च IV. 48.IIa प्रेक्षतामृघिसङ्घानाम् VII. 14.19c प्रेक्षते पुष्पकं तत्र VII. 16.3c
| प्रेक्षते स्म महाकपिः V. I0.13d प्रेक्षतो राक्षसेन्द्रस्य VI. 42.13a प्रेक्षन्ते वानराः सर्वे VI. 27.15c प्रेक्षन्तो निमिषा इव V. 9.67d प्रेक्षमाणं दिशश्चैव IV. 16.31c प्रेक्षमाणः शिलाबहाम् II. 71.4b प्रेक्षमाणः स सुग्रीवः VI. 69.79a प्रेक्षमाणस्य यूथपान् VI. 27.1b प्रेक्षमाणा महायुद्धम् VI. 102.45c
, मुहुर्मुहुः VI. 56.34d प्रेक्षमाणाश्चमूं तां च VI. 29.25a प्रेक्षामि सरितां श्रेष्ठाम् II. 50.29a प्रेक्षितेन च वानर IV. 12.31b प्रेक्ष्य चास्थि महाबल: I. I.65b ,, पांसुषु चेष्टन्तौ VI. 47.22c , प्राञ्जलिमागतम् II. 92.2b ,, भीमाक्षमायान्तम् VI. 66.3c प्रेक्ष्यमाणो दिशः सर्वाः II. 96.IIC प्रेक्ष्य राजगृहं ययौ II. 71.44d ,, रामं यशस्विनम् II. 99.39b ,,, शचीपतिः III. 5.21b ,, सर्वे कपिवरम् V. I.84c प्रेतकार्यमनन्तरम् IV. 25.13b प्रेतकार्य विधीयताम् IV. 25.27d प्रेतकार्याणि कार्याणि VI. 92.14c
, कुर्वते VI. I28.99d
, यान्यस्य II. 76.IIa प्रेतकार्याण्यकार यत् IV. 25.53d प्रेतकार्येषु सर्वेषु II. 51.20c
"
"
, 86.18c
प्रेतकृत्यं गतायुषः II. 12.92d प्रेतकृत्येषु सत्कृतः II. I03.xod प्रेतगोपाः सुसंक्रुद्धाः VII. 21.24a
प्रेतराजपुरै प्रति VII. 20.21b | प्रेतराजवशं गतः VII. 15.2Id
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org