________________
नाधिगच्छाम्यनिन्दिते III. 47.27d नाधिजग्मुर्महाघोराः VI. 93.18c नाध्यगच्छत्तदा पारम् V. 13.46c
, सुखम् II. 12.3b नाध्यगच्छत्स चिन्तयन् II. II8.37b नाध्यगच्छद्विशिष्टं वा I. 7.23a नानद्यमाना भयशल्यविद्धाः VI. 59.44d नानयद्यमसादनम् III. 7I.IId नानर्थो विद्यते कश्चित् VII. 99.I3c नानर्थ कश्चिदस्पृशत् VI. 128.99b नानाकाराणि वासांसि IV. 43.44c नाना कुसुमभूषितः II. 80.14b ,, कुसुमसंपन्नाम् VI. 39.25c नानागन्धर्वमिथुनैः IV. 67.45a नानागुणानात्मगुणानुरूपान् V. 5.16b नानागुल्मलतागूढम् IV. 27.2c नानागुल्मावृतवना: V. 14.26c नाना चित्राः कथाश्चान्या I. 3.Ila नानाजनपदेश्वराः VII. 37.16b नानाजनसमन्वितम् II. I7.2b नानाजनसमीरिताः II. 33.26b नानातरूणां कुसुमावकीर्णम् V. 7.6c नाना दिग्भ्यः समागताः II. 12.64d
" , सहस्रशः I. 55.23d नानादेशगताश्चैव VII. 96.8a नानादेशगतेश्चापि VII. 70.14c नानादेशनिवासिनाम् I. 50.3b नानादेशनिवासश्च I. 5.14c नानादेशा इनुप्राप्त : I. 14.16a नानाद्रुमलतःकीर्ण: IV. 42.25c नानाद्रुमलत कीर्गाम् III. 75.19c नानाद्रुमलतायुतम् III. 67.5b
___IV. 4I.Sb
V. „10d , , , I5d
नानाद्रुमलतायुतः II. 56.14b
, IV.52.31d नानाद्रुमविकीर्णेषु IV. 67.38a नानाद्विजगणायुतम् II. 94.4b नानाद्विजगणायुताम् V. 14.8d नानाद्विजगणायुताः III. 52.34b
V. 14.32b नानाद्विजगणायुते II. 94.16b नानाद्विजगणास्तथा VI. 4.86b नानाद्विजगणैर्युतः III. 13.1gb नानाधातुरवर्धत I. 37.20d नानाधातुविचित्रितम् III. 42.21b नानाधातुविचित्रैश्च VI. 39.24b नानाधातुविराजितम् IV. 27.15d नानाधातुसमाकीर्णम् IV. 27.8c नानाध्वजगणायुतम् II. 14.29d नानानगगणोपेतः II. 54.39c नानानगनिवासिनः IV. 33.6od
, ,, 40.5b नानानगयुतो गिरिः VI. 26.26b नानानगरमालिनीम् V. 20.18b नानानगरवास्तव्यान् II. I.46a नानानगरसमाकुल: III. 73.41b नानानादविनादिता IV. 27.20b नानानिनादैरुद्यानम् V. 15.14a नानानीकैश्च संयुताः VI. 93.6d नानापक्षिगणायुतम् II. 52.13b
, VII. 88.8d नानापक्षिगणैर्जुष्टम् III. 55.7c नानापक्षिसमाकीर्णः IV. 43.170 नानापक्षिसमाकुलम् II. 15 35d नानापक्षिसमाकुलैः IV. 42.45b नानापण्यसमृद्धेषु II. 6.12a नानापण्योपशोभिताम् VII. 70.14b | नानापण्योपशोभिता: VII. 64.3b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org