________________
६२४
पताकाध्वजमालिनीम् VI. 57.3d पताकाध्वजशोभिता IV. 26.41b पताकाध्वजशोभितम् II. 15.28d
, VI. 73.27b पताकाध्वजशोमिताम् V. 2.17d पताकाध्वजसंपन्नम् II. 17.1c पताकाध्वजसंयुक्तम् VI. 75.54a पताकाध्वजिनी रम्याम् I. 77.6c पताकाध्वजिनो रथान् VI. 44.8d पताकाभिरलंकृत: II. 80.13d पताकाभिरलंकृतम् I. II.25b पताकामिरलंकृताम् V. 3.7b पताकाभिर्वराहाभिः II. 7.3a पताकाभिश्च चित्राभिः VI. III.Ioga पताकामालिनी रम्याम् VI. 4I.31a पतालकालंकृतं दीप्तम् VI. 53.7a पताकाशोभिताः सर्वे II. 80.Igc पताकाश्च गृहे गृहे VI. 128.42b
, पताकाभिः VI. I07.36a पताकाश्चाभवंस्तथा II. 6.13d पताकिनं पावकदीप्तरूपम् VI. 59.22b
, रत्नविभूषितध्वजम् V. 47.4c पताकिन्यस्तु ता नावः II. 89.16a पताकोत्तमभूषिताम् II. 14.27b पतिघ्नीं त्वामहं मन्ये II. 35.6c पतिं चावेक्ष्य ताः सर्वाः II. 57.33c पतितं दृश्य राघवम् VI. 83.11b
, धरणीतले VI. 45.26d पतितः प्रतिबुध्यते IV. 38.22b पतितं लक्यन्ति च VI. 50.6d ,, शोकसागरे VII. 45.15d , शोणितोक्षितम् VII. I5.12b ,, समभिज्ञाय VI. 90.76a पतितस्य महीतले VI. 97.33b पतितस्यापि शोभते IV. 17.7d
पतितस्याशनेर्यथा II. II8.49d पतितां कदलीमिव II. 20.33b
,, च गृहीत्वा माम् V. 37.54c पतिता जगतीतले VI. 58.13b पतितां ज्यामिवायुधात् II. II4.16d ,, देवतामिव II. I0.24d , धरणीतले VI. 52.I9d " , , 80.36d
, , VII. 23.48b पतितां नष्टचेतनाम् II. 75.gd पतितानि महीतले V. 35.37b पतिताः पृथिवीतले VII. 23.39d पतितायां शिलायां तु VI. 82.12a पतिता लवणाम्भसि V. I.75d
, विबुधालयात् V. 33.7b पतितां वीक्ष्य सिंहिकाम् V. I.188b पतिता शोकसागरे II. 53.24d
,, , VI. III.31b पतिताः शोकसागरे VII. 24.16b
, समरे क्षितौ VII. I4.17b पतिता सागरे चाहम् V. 37.47a पतिताः सूर्यरश्मयः VI. I06.26b पतितांश्च निरीक्ष्य वानरान् IV. 56.17b पतितास्तोयबिन्दवः VI. I6.IIb पतिता हरिवीराश्च VI. 76.770 पतितेऽद्य निशाचरे VII. 69.6b पतितेनाम्भसाऽऽच्छन्नः II. 63.18a पतिते राक्षसे तस्मिन् VI. 70.65e पतितैः पतमानैश्च IV. I.I3a ,, पर्वताकारैः VI. 69.69c
, , , 74.9a पतितैरभ्यवहितम् II. 40.33c पतितैः शोणितोक्षितैः III. 26.33b पतितो धरणीतले III. 67.17d ,, नात्र संशयः VII. 53.6d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org