________________
६५०
पान्तु त्वां वनमाश्रितम् II. 25.14d पापापहं स्वर्नयनम् I. 14.58a पाप एव निवेशितः III. 59.17b पापा पापानुवन्धिनी II. 49.5b पापः करुणवेदिना IV. 34.16b
पापाभिजनभावया II. 59.18b पापं कर्तुमिहेच्छसि II. 90.13b
पापाभिप्रायकं दृष्ट्वा VII. 34.14c पापकर्मसमाचारः VII. 81.7c
पापाया दुःखभागिनः II. 52.10d पापकर्माऽधिरोहति III. 73.34b
पापेनानृतसान्त्वेन II. 7.29a पापं किंचित्करिष्यति II. 8.32b
पापेनाविदितात्मना VI. 41.6od पापकृत्पापमश्नुते VI. III.26b
पापेनोपाधिना वने III. 43.6b पापं कृत्वेव किमिदम् II. 14.2a
पापे पापं त्वया कृतम् II. 74.33b पापः पापेन कर्मणा VI. II.Id
,, , मयापि वा II. I2.8b पापं मयि न विद्यते II. 27.8d
,, रामविवासनम् II. 38.9b पापमस्यां न विद्यते VI. II8.5d पापैषा दुष्टचारिणी I. 26.2Id पापमाचरतां घोरम् III. 29.10a पापोऽयमिति राक्षस: VIL 29.26d पापमाचरते कर्तुम् VI. 83.34c
पाप्मनो विप्रमोश्यथ VII. 31.33b पापमाशंससे रामे II. 12.3IC
पाप्मानमिन्द्रस्य मही जलं च IV.24.11a पापमेव करिष्यति IV. 53.15b
पाप्रच्छतश्चास्य मुनीन्द्र सर्वम् VII. I.36d पापमेवं समाचरेत् IV. 31.6b
पायत्येष तपत्येष VI. I05.22c पापयोस्ते कथं नाम II. 23.8a
पाययन्ति वराशनाः II. 9I.54d पापं लक्ष्मण यद्भवेत् III. 45.23b
पाययामास काकुत्स्थः VII. 42.Iga ,, वापि सुदारुणम् VII. 80.15b पायसं कृसरं छागम् II. 75.30a पापशङ्कि च मे मनः IV. 9.16d
" , तथा II. 20.18b पापसंशमनं रामः II. 56.32c
,, च बुभुक्षिताः II. 91.52b पापस्य कर्ताऽस्मि विगर्हितस्य IV. 24.16a ,, देवनिर्मितम् I. I6.I9b पापस्वभावश्चपल: III. 50.IIa
" ,, ,, 23b पापाचारसमन्वितः II. 109.3b
, प्रतिगृह्णीष्व I. 16.26c पापा जनपदेषु च VII. 43. IId
पायसस्या मृतोपमम् I. 16.28d पापात्मना कृतं कष्टम् I. 2.28c
पायसार्धं ददौ तदा I. 16.27b पापात्मायं दशग्रीवः VI. I00.47a पायादग्रे महाराजः I. 43.31a पापात्स परिमुच्यते VII. III.6d पारं द्रक्ष्यसि मैथिलि V. 39.46b पापानां कर्मणां फलम् III. 29.9b पारमन्यैर्दुरास दम् V. 21.30d
,, वा शुभानां वा VI. II3.43a पारयेन्मे पतिव्रतम् II. 55.Igd पापानि कर्माण्यसकृत्कृतानि III. 63.4b
, , , 24d पापानुबन्धौ वै यस्य III. 51.32a पारं वानरयूथप V. 37.43d पापान्यपि च यः कुर्यात् VII. III.6a , शोकार्णवस्याशु II. I2.38a पापान्येव समाचरत VII. 61.17d . । पारिप्लवगताश्चापि I. 43.10a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org