________________
प्रकर्षन्ती मया दृष्टा II. 69.16c प्रकर्षन्मारुता यथा V. I.78d प्रकर्षमाणं धनुरप्रमेयम् VI. 21.33b प्रकामं प्रेक्ष्य राघव II. 55.5d प्रकामं तैश्र भक्ष्यते II. 63.12d प्रकारैरभिराध्यते II. 30.33b प्रकाशचन्द्रोदयनष्टदोषः V. 5.8a प्रकाशं चभिरामं च IV. 50.21a प्रकाशत्वं गमिष्यन्ति VI. 95.12c प्रकाशं नाभ्युदैक्षत II. 40.40d प्रकाशन्तेऽधिकं प्रभो VI. 4.54b प्रकाशन्ते मनोरमाः VI. 73.2a
, ममान्यथा II. 71.23b
, समन्ततः I. 32.8d प्रकाशमानं वपुषा ज्वलन्तम् VI. 59.7c प्रकाशमाना दृश्यन्ते IV. 40.6oc प्रकाशमिक्ष्वाकुवरेषुणा हतम् IV. 25.54b प्रकाशं यदि वा रहः I. 2.34a प्रकाशरूपस्तु यदा न शक्तः VI. 44.38a प्रकाशलक्ष्म्याश्रयनिर्मलाङ्क: V. 5.6c प्रकाशश्वाप्रकाशश्च V. 57.8c प्रकाशितादित्य इवार्चिमाली V. 53.40d प्रकाशीकरणार्थं च II. 6.18a प्रकाशीकृतसङ्गम् V. 10.29c प्रकाशेते यथेन्द्रस्य IV. 3.17a प्रकाशेते यशस्विनी II. 77.25b प्रकशोऽपि कृतो मार्ग: IV. 9.I0c प्रकिरन्तो जना मार्गे II. 76.15c प्रकीर्णकमलोत्पलम् II. 7.2b प्रकीर्णकुसुमोत्कराम् I. 77.7b प्रकीर्णकेशशैवालः II. 59.29c प्रकीर्ण किङ्कणीजालैः VI. I2I.26a प्रकीर्णमिव पर्वतम् IV. 5.29b प्रकीर्णवरभूषणाः V. 9.44b प्रकीर्ण सुमनोरमम् IV. 41.22b
| प्रकीर्णहंसाकुलमेखलानाम् IV. 30.49a प्रकीर्णा घोरकर्मण: VI. 27.2d ,, घोरदर्शनाः III. 64.49b ,, , VI. 26.28b प्रकीर्णाजिनवाससम् II. 64.27b प्रकीर्णाः शेरते भूमौ VI. 67.6c प्रकीर्णा हरिभिस्तदा VI. 96.Id प्रकुप्यन्ति विपर्यये II. 26.35d प्रकुर्वन्तो मम प्रियम् III. 64.28b प्रकृतिं दारुणां गतः VII. II.39d प्रकृतिप्रियकाम्यया I. I.20d प्रकृतिस्थस्तु काकुत्स्थः IV. 7.16a प्रकृतिस्थः स्थितः पुनः V. 58.155d
, , , , , I56d प्रकृति हातुमर्हसि III. 65.4d | प्रकृतीनां नराधिपः II. 36.23b
, विषादं च I. 3.14a , विसर्जनम् 3.14b
, हितैर्युक्तम् I. I.20c प्रकृतीरुपरञ्जय II. I07.15b प्रकृतीश्च समानीय IV. I0.12c प्रकृतीस्ता निशाम्य च II. 46.18b प्रकृतीस्तु समानीय VII. I08.8a प्रकृत्या कोपनं ह्येनम् VI. 92.17a
, कोपनास्तीक्ष्णाः VI. 24.29c ,, च मम प्रियः IV. 23.IId
धर्मशीलस्य VI. 19.34a निपुणश्चैव IV. 15.14a
प्रियपुत्रा सा IV. 55.15c ,, मृदुमानसः IV. 33.32b , राक्षसाः सर्वे VI. 50.53a , राक्षसो ह्येषः VI. 17.25a ,, शीतलस्पर्शः III. 16.15a , संपदान्विताः I. 7.18a , सुरमिः सुखः V. 9.56b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org