________________
७२९
प्राह सर्वे च मन्त्रिणः II. 68.7b
" , , , , 70.3b प्राहिणोद्वत्रमूर्धनि VII. 85.13d प्राहुराः सुलक्ष्मण III. 43:34d प्राहुश्च भृशविस्मिताः I.2.39d प्राहुः सुवाग्मिनो धीराः I. 14.Ic प्राहृष्यत भृशं रामः V. 63.29a प्रियकाजिनसंवृतम् VI. II.16d प्रियकाननसंचारा III. 61.15a प्रियकामः प्रियं रामः VI. 125.IC प्रियकामश्च ते मातुः IV.54.22a प्रियकामा सुदक्षिणा II. 16.16b प्रियका यत्र पादपाः II. 7I.I2d प्रियं कुरुत पुत्रकाः I. 62.Iod ,, कुर्वन्ति रामस्य IV. 56.10c प्रियं कृतं हि रामस्य IV. 56.12a प्रियङ्गवर्नुनकेतकैः VII. 26.5d प्रियाभिः कदम्बैश्च VII. 42.5a प्रियङ्गुमधुसर्पिषी IV. 26.27b . प्रियङ्गन्गन्धपूर्णाश्च V. 2.10a प्रियं चेद्भरतस्यैतत् II. 12.92a ,, चेन्द्रजितं पुत्रम् VI. 94.2re : ,, जनमपश्यंतीम् V. 15.24a ,, तस्य महात्मनः III. 50.27b ,, ते भवति शृणु VI. 33.14d ,, त्वत्कृतमिच्छामि I. 47.3a ,, त्वामप्रिय वस्तुम् II. 18.21a ,, दशरथः सुतम् I. I.20b ,, पार्थिवनन्दनः II. 72.7b ,, पुत्रमनुस्मरन् II. 42.13b प्रियपुत्रा प्रियंवदा II. 12.6gd प्रियः प्रस्थापितो वनम् III. 2.20b प्रिय प्राणं बहिश्वरम् VI. I0I.b प्रियः प्राणसमो वश्यः II. 30.100 , प्राणो बहिश्वरः VI. 50.46b
| प्रियं प्राप्तो दशाननः VII. 23.15d ,, प्राप्नोत्यनुत्तमम् V. 27.37d.
, प्रिया सुवचं वचोऽमृतम् I].7.36b प्रियभार्यास्तमन्वयुः V. 18.18d प्रियमप्रियदर्शना II. IT.IId प्रियमाख्यामि ते देव VI. 125.37c प्रियमाख्यामि ते देवि VI. II3.ya प्रियमिक्ष्वाकुनन्दनम् II. 40.27d प्रियमेतदिहाख्याहि VI. II2.25a प्रियमेतदुपश्रुत्य VI. II3.17a प्रियमेतद्गुरुश्रोणि II. 13.23e प्रियमेवाचरंस्तदा V. 9.58d प्रियया च तथोक्तः सः II. 35.24a प्रियया मेऽनुजेन च VI. 63.21b प्रिययुद्ध मम प्रिय IV. 23.7d प्रियं योजयसे मम II. I3.13d
, राक्षसकन्यानाम् V. I0.10c प्रियरामः प्रियंवदम् II. 32.12b प्रियं रामामिषेचनम् II. 4.3Id प्रियरूपं विरूपा सा III. I7. IOC प्रियवद्घोरमप्रियम् II. 72.14b प्रियं वरवृतं च यत् III. 2.18d प्रियवादी च भूतानाम् II. 2.32c
, , राघवः II. 61 2d प्रियश्चैव महात्मन: VII. 90.12d प्रियसुहृदो युधि लक्ष्मणस्य कर्म VI. 90.94b प्रियस्य पतितां प्रियाम् V. 14.29d
पुत्रस्य विवासनातुर: II. 64.78b ,, भर्तुः प्रतिकारकामा II. 37.37d , मम वानर V. 34.19b
, रामस्य समागमं तदा II. 93.27d प्रियहितमुपपादयन्महात्मा VI. 88.770 प्रिया एव तु बान्धवाः II. 74.14d
, कुम्भीनसीति या VII. 61.16b | प्रियाख्यानस्य ते सौम्य VI. 125.43c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org