________________
प्रकृत्या हिमकोशाढ्यः III. 16.ga
""
ह्येष तेजस्वी VI. 6r. 12a प्रकृष्टा बाहुशालिनः IV. 39.41b
93
राक्षसा हताः V. 54.3b प्रकृष्टाश्च तदा कामम् V. 63. IIc प्रकृष्यते चाप्यनवेश्य दोषम् V. 61.23d प्रक्रान्तमिव सर्वतः V. 56.32d प्रक्रीडितो वारिधरैः सुरेन्द्र: IV. 28.43d प्रक्षाल्य च तयोः पादौ II. 87.21
"
वदनं हृष्टः VI. 60. gra प्रक्षिपन्निव तान्छरान् III. 25.4od प्रक्षिप्तः प्लवगोत्तम V. 1. 1gb प्रक्षिप्तः कुम्भकर्णेन VI. 67.35a प्रक्षिप्तो वरुणालये V. 58.17b प्रक्षिप्य नरके सा त्वम् II. 12.9oc प्रहसन्नित्यम् I. 38.21a प्रक्षिप्यमाणैरचलैः VI. 22.57a प्रक्षीणं स्वबलं दृष्ट्वा VI. 97.3a प्रख्यातगुणपौरुषम् VI. 57.40d प्रख्यातबलपौरुषः IV. 11.74b
"
VI. 111.74b प्रख्यातबलपौरुषाः VI. III. 40d प्रख्यात बलवीर्येण VI. 72.50 प्रख्यातवीर्यौ च रणे III. 17.23c प्रख्यातस्यात्मवंशस्य VI. 115.16c प्रख्यातस्त्रिषु लोकेषु V. I. Iroe प्रख्याताश्च पराक्रमैः I. 7.17b प्रख्याय नर्मदां सोऽथ VII. 31.26a प्रगाढः प्रणयस्तयोः VI. 126.37 प्रगीत इव चानिलः IV. 1. 15d प्रगीतमिव विस्पष्टम् V. 56.29a प्रगीता इव पादपाः IV. 1.20d प्रगृहीतप्रहरणम् VI. 107.20 प्रगृहीतमशोभत VI. 11. Iod
प्रगृहीतशरासन: VI. 102.36d
>>
Jain Education International
६८४
प्रगृहीतशरासने II. 23.35b प्रगृहीताञ्जलिः किंचित् II. 14.580 प्रगृहीताञ्जलिर्षात् VI. 113.21
27C
"
"
प्रगृहीतानि नागरैः VI. 127.52b सर्वशः II. 3. 1b प्रगृहीतान्यराजन्त VI. 58.8c प्रगृहीता बभौ तेषाम् VI. 69.35c प्रगृहीतायुधः क्रुद्धः VI. 82.17a प्रगृहीतायुधस्येह VI. 67. 107a प्रगृहीताः प्रकाशन्ते VI. 27.3a प्रगृहीतेन वै शत्रुम् II. 23.32c प्रगृह्य खड्ग चिच्छेद VI. 126.21a गिरिशृङ्गाणि VI.24.20
""
"
""
"
"
""
33
""
""
>>
""
22
33
""
""
"
""
"
,, बाहू गर्जन्ती III. 18.24c
"
37
"
गिरिशृङ्गाभम् IV. 31. IIC
गिरिशृङ्गाभाम् VI. 98. ga गृहमानयत् VII. 36.26b च महातरुम् VI. 58.50b च सुदुर्मनाः II. 37.1ob चार्चयस्यैतौ IV. 5.70
चिक्षेप निशाचराय VI. 59.37b
तस्यैव किरीटजुष्टम् VI. 71.104
तु महीपालः II. 103.26a नियमान्घोरान् VII. 5.1oa परमक्रुद्धाः VI. 9.5a परया प्रीत्या VI. 56.210 परिघं घोरम् VI. 8.gc
रणे III. 26.12b
"
पादौ सुसमृद्धतेजसः II. 104.28c बलवद्भूयः II. 101.4c
बाहू व्यलपन्ननाथवत् II. 65.2gd
महतीं शिलाम् VI. 58.22b
मुसलं घोरम् VI. 58.45c
महत् VI. 58.51b
"
For Private & Personal Use Only
www.jainelibrary.org