________________
७२५
प्राप्तं राम सलक्ष्मणम् III. I2.gd ,, रावणमाहवे IV. 45.12b प्राप्तवन्तमभिप्रेतान् IV. 29.3c प्राप्तवानसि कौशिक I. 65.20b
, , ,, ,, 32b प्राप्तवानिह सुग्रीवः IV. 35.5c प्राप्तवाँलोकविश्रुत: V. 16.IId प्राप्तव्यं तु दशायोगात् VI. II3.39a ,, लोक सत्कृतम् II. I01.23b प्राप्तव्यः स मया किल II. 29.10b प्राप्तव्यान्येव प्राप्नोति VII. 54.16c प्राप्तव्या यदि ते सीता VI. 85.9c प्राप्तं शङ्कान्वितोऽभवत् II. 4.5d प्राप्तः शत्रुनिषूदन IV. 38.23d ,, शत्रुरतर्कितः VI. I7.1gb प्राप्तश्च विजयस्त्वया VII. I.26d
,, सर्वलोकेपु VII. 83.7c प्राप्तश्चाभ्युदयो मम V. 34.22d प्राप्तं सूत यदृच्छया II. 59.20d प्राप्तस्तत्र पितामहः VII. I0.12d प्राप्तस्त्वद्भवनं विभो V. 58.134b प्राप्तं ह्यविनयाद्यथा III. 70.Igb प्राप्ता जानपदा जनाः II. 6.25d प्राप्तां तामित्र चिन्तये V. 66.7d प्राप्तानामतिथीनां च II. 28.14C प्राप्तां पशुपतेः बुरा VII. 29.211) प्राप्ताः पार्थिवशासनात VI. 29.17b प्राप्ता मया जयश्चैव VII. 35.9c प्राप्तां वसुमती प्रीतिम् II. 8.10a प्राप्ताः शोकार्णवं तीव्रम् VI. 58.58e प्राप्ताश्चादाय बलिनः IV. 38.27c प्राप्तां सीतां न्यवेदयेत् VI. II4.16d प्राप्तास्तां गच्छ पुत्रक II. 64.42d प्राप्तास्ते बहुविस्तरा: VII. 25.7d प्राप्ताः स्म ध्वजयन्त्राब्याम् IV. 14.6a
प्राप्तिशं परमोदारम् I. I3.27a प्राप्तुमर्हति राघवः V. 20.28b प्राप्तुं लक्ष्मण लोकेऽस्मिन् VI. 21.17a ,, वैश्रवणेनापि III. 31.5c ,, शक्या कथंचन VI. 20.12b प्राप्ते काले स धर्मात्मा II. I.45c ,, मध्यं दिनेश्वरे I. 46.16b प्राप्तेयं प्लवगाधिप IV. 20.IId प्राप्त यूपोच्छये तस्मिन् I. 14.22a प्राप्तो गन्तुं त्रिविष्टपम् VII. 26.46d प्राप्तोपऽद्य तव दर्शनात् V. 3.48b प्राप्तोऽन्तगामी विपरीतबुद्धिः VI. 59.94b प्राप्तो बालस्य संक्षयः VII. 74.8d ,, मध्यं दिवाकरः VI. 4.3d प्राप्तोऽयं राक्षसाधम III. 56.17b प्राप्तो रामः सुखोचितः II. 99.36b ,, वाक्यविदां श्रेष्ठः VII. I00.8a ,, वानरपुङ्गव V. 58.95d ,, व्यामिश्रकेषु च II. I.27b प्राप्तोऽसि परमं लोके I. 44.I2c प्राप्तोऽसि मुनिभिः सह I. 50.15b
,, पाप्मानमिदं वयस्य IV. 24.13c प्राप्तोऽहं प्रेषितस्तेन IV. 3.21a प्राप्तौ तत्र दुरासदौ IV. 15.18b ,, स्थः सह सीतया III. I3.Id प्राप्नुयादिह वानरः IV. 29.32b प्राप्नुयां धर्षणं यदि VII. 26.24b प्राप्नुयामो ब्रह्मलोकम् VI. 66.24c प्राप्नुवन्ति तथा कामान् VI. II7.3IC
नरा लोके VII. 15.24C निशाचर III. 41.8d नृपक्षये II. 35.9b महात्मानः II. 30.370
सुसत्कृताः I. I3.14d प्राप्नुवन्तीतरे जनाः III. 41.9d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org