________________
६८१
पृष्ठतोऽनुप्रयातानि II. 45.22c पृष्ठतोऽनुययुस्तानि VI. III.II2a पृष्ठतो भवतामिति II. I05.29d ,, लक्ष्मणश्चैनम् VI. 38.7a ,, हनुमान्वीरः IV. 13.4a पृष्ठमारोप्य तं देशम् V. 35.31a
, तौ वीरौ IV. 4.34c पृष्टमारोह मे देवि V. 37.26a __ , , , , 67.36c पेततुः पृथिवीतले VI. 71.87f पेततुश्च महीतले VI. 97.26d पेततुर्धरणीतले II. 65.22d पेततुर्नयने तस्य VI. 70.14c पेततुषणो भूमौ I. 48.28c पेततुस्तौ महीतले VI. 97.24d पेतुः क्षतजधारास्तु IV. 23.19c पेतुर्धरण्यां बहवः प्लवंगाः VI. 65.56c पेतुर्बाणा महीतले VI. 71.93d पेतुर्मथितसंकल्पाः VI. 73.36c पेतुर्विहङ्गमास्तत्र V. 43.7c पेतुहिङ्गा गगनात् V. 42.32c पेतुश्व जगतीतले VI. 73.57h
,, शतशस्तदा VI. 99.16d पेतुः शिरांसीन्द्ररिपोः पृथिव्याम् VI. 70.47c पेतुस्ते शोणिताप्लुताः VI. 80.30d पेयमानीयतां क्षिप्रम् V. 24.43a पेशलानाममर्षिणाम् I. 6.21b पेशीकृत्वा महायशाः III. 68.33b पैङ्गल्यं यदवाप्तं हि VII. 13.30c पैशाचमा दयितम् I. 27.17a पोथयन्विविधांश्चान्यान् VI. 96.9c पोलूयमानं सरसीव हंसम् V. 2.55d पोलूयमानानपरान् II. 95.I0c पौण्डरीकाश्वमेधाभ्याम् VI. 128.94a पौत्रीमिष्टिमकल्पयत् I. 34.Id का. ६४
। पौत्रो मे रणदुर्जयः VII. 33.15d पौरकार्याणि यो राजा VI. 153.6a
, सर्वशः I. 77.21d पौरकार्येषु नित्यदा VII. 102.16d पौरजानपदं जनम् II. III.I9b
" , , , 27d पौरजानपदप्रियः I. 6.1d पौरजानपदश्रेष्ठाः II. 14.40c पौरजानपदाकीर्णम् II. 14.30a पौरजानपदा जनाः II. III.20b
, VII. 43.5 पौरजानपदानपि I. 18.23b पौरजानपदान्सर्वान् II. I06.17c पौरजानपदान्स्थाप्य VII. 36.55a पौरजानपदाश्चापि II. 14.52c पौरजानपदांश्चापि II. II2.IIC पौर जानपदास्तथा II. 26.14d
VII, 14.22b पौरजानपदेषु च VII. 38.1d
, , , 94.15b पौरजानपदैः सह II. 2.19d __ , , , 26b
" , , 100.64d
, ,, VI. 123.35b पौरजानपदो जनः II. 2.51d
, , , 54.24d पौरभृत्यसमन्विताः VII. 57.IId पौराजानपदैः सह VI. 121.20d पौराणां दृढभक्तिं च VII. I07.16a
, मम सीतायाम् VII. 45.2c पौराणामर्जुनं गतम् VII. 31.13d पौराणां वचनं श्रुत्वा VII. 50.7c पौराणामहिते युक्तः I. 38.22a पौराणां शुश्रुवुः परे II. 6.25b पौराणां हर्षवर्धिनी VII. 37.1d
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org