________________
६७७
पूर्णे शतसहस्रे द्वे VI. 93.31c पूर्णैर्घटेः प्रतीक्षध्वम् VI. I28.50c पूर्णोदासु नदीषु वै VII. 86.13b पूर्वं कथितवान्कथाम् I. 9.2d ,, ,, ,, II.IIb पूर्वकात्प्रत्ययाचाहम् VI. II4.4a पूर्वकार्या विरोधेन V. 41.5c पूर्वकालेऽनिर्मितः III. 73.32d पूर्वकाले महाबाहो III. 14.6a पूर्वकेण हि ते राजन् I. 44.8a पूर्व कृतयुगे तात V. I.II5a , , यथा VII. 97.12d ,,,, राजन् VII. 61.3a , , राम I. 45.15a ,, कृतार्थो मित्राणाम् IV. 34.10a , ,, रामस्य IV. 34.13c पूर्वकैरभिरक्षितम् V. 64.31b पूर्वकर्मम राजेन्द्रः II. 2.40 पूर्व क्रोधहतं शत्रुः VII. I7.35a ,, क्षत्रवधं कृत्वा I. 74.22a ,, चापरकार्याणि VI. 12.32c ,, चाप्युपकारिणाम् IV. 30.71b ,, चोत्तर कार्याणि VI. 63.5c पूर्वजस्यानुयात्रार्थ V. 33.28c पूर्वजस्यार्थमात्मवान् IV. 31.28b पूर्वजात्पापकर्मणः IV. 2.16b पूर्वजा भगिनी चापि I. 34.7a पूर्वजेनावरोपितम् V. 35.25b
___ , , ,, 27b पूर्वजेनावरः पुत्रः II. II0.36c पूर्वजो जगतः पिता VII. 85.18b
, दुन्दुभेः सुतः IV. 9.4b पूर्वजोऽप्युक्तवाक्यस्तु III. 67.1a पूर्वजो मे कथं ब्रह्मन् I. 39.2c पूर्व तु कथितो योऽसौ VI. I0I.30a
| पूर्वं तु द्वारमासाद्य VI. 41.38c
., तेन कृतं तव IV. 29.18b ,, ते भरते स्नाते VI. 128.14a ,, दग्धा महापुरी VI. 60.75b ,, दत्तवरा देवी I. I.22a पूर्वद्वारं तु कुमुदः VI. 42.23a
,, ,, लङ्कायाः VI. 37.26a पूर्वद्वार समाश्रितम् VI. 3.24b पूर्वद्वारात्स निर्ययो VI. 57.31b पूर्वनिर्माणबद्धा हि VII. I06.2c पूर्व प्रतिकृतस्तथा IV. 29.25b ,, प्रतिज्ञा विदिता I. 68.7a ,, प्रहस्तः सबल: VI. 37.10a ,, ब्रह्मर्षिसत्तमम् VII. 55.8d पूर्वभाषी प्रियंवदः II. I.13b पूर्वमग्नौ त्वयानघ VII. I0.23d पूर्वमन्यो हि राक्षसः III. 42.6d पूर्वमप्युपलब्धानि V. 55.21c पूर्व मया नूनमभीप्सितानि III. 63.4a पूर्वमर्थ प्रतिश्रुत्य I. 21.2a पूर्वमस्माकमप्यासीत् IV. 65.IIa पूर्वमापतितः क्रोधात् IV. 15.10a पूर्वमामन्य पार्थिवान् II. II8.41d
, वीर्यवान् VI. 22.22d पूर्वमारोप्य मैथिलीम् VII. 47.1d पूर्वमासीत्कृते युगे VII. 17.37b पूर्वमासीन्नराधिपः I. 38.2b पूर्वमासीन्महात्मनः I. 48.15b पूर्वमासीन्महायक्षः I. 25.5a पूर्वमास्तां नरोत्तम I. 24.Id पूर्वमुक्तोऽहमनया VII. 45.23a पूर्वमेतत्कृतं द्वारम् IV. 40.64a पूर्वमेव कृतोदको II. I02.7d , तु निग्राह्यः II. 78.4a , मया वीर IV. 15.15a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org