________________
६५३
पांसुभिः श्वभ्रमायतम् II. 80.9b पांसुरुत्पद्यते महान् VI. 22.2d पांसुरूषितसर्वाङ्गः III. 30.7a पांसुवर्षमिवालक्ष्यम् VII. 8I. I0c पांसुवर्षेण महता VI. I06.30c पांसुशोणितदिग्धाङ्गम् II. 63.37a पास्यन्ति रुधिरं गात्रात् VI. 71.62c पास्यामि रुधिरं तव V. 58.6gd ,, , मृधे III. 2.14b
वरुणालयम् VI. 63.53b पाहि चास्मान्नरर्षभा II. 79.5d पिङ्गलत्वमुपागतम् VII. I3.24d पिङ्गलः सर्वतापनः VI. I05.14b पिङ्गलास्ते विरूपाक्षेः VI. 31.35c पिङ्गाक्षं पुरतः स्थितम् V. 50.1b पिङ्गाक्षप्रतिचोदिता: IV. 53.IId पिङ्गाक्षस्तां विशालाक्षीम् III. 54.4c पिङ्गाक्षों विकृताननाम् V. 17.8d पिङ्गे पिङ्गाक्षमुख्यस्य V. 1.57a पिण्याकं दर्भसंस्तरे II. I03.29b पितरं कर्तुमिच्छसि II. 18.34b
, ,, 34.38d ,, गुरुभूतं माम् VII. 59.15a ,, च परंतप II. 70.17d ,, ,, यशस्विनम् I. 9.7b पितरं चानुशोचामि II. 46.6a ,, चाभ्युपागमत् VI. 46.44d ,, तं महीपतिम् II. III.32d , त्रायते सुतः II. I07.12b ,, त्राहि धर्मज्ञ II. I07.IOC
दीर्घमध्वानम् IV. 25.50c
देवसंकाशम् I. 77.21a ,, देवसंनिभम् VII. 80.18d , नरकात्प्रभो II. I07.14d ,, नो वृणीष्व त्वम् I. 33.3c
पितरं पितुरालये II. 72.1b
, पुत्र मानदम् IV. 23.24b ,, पृथिवीपतिम् II. I03.7b ,, बलवत्तरम् VI. 76.72b ,, मातरं च मे II. 46.7b ,, ,, ,, हि VII. 3.34d
,, चैव V. 38.55c मे महाद्युतिम् VII. 80.IIb मोचयानृतात् III. 47.16b यद्यवेक्षसे II. II2.5d यो न पश्यामि II. 72.28c
यौवराज्यस्थः II. 58.22c ,, रक्ष किल्बिषात् II. I06.30d ,, रोचयामास I. 15.32a , , , 16.8c
वाक्यकोविदः II. 34.27d ,, वाक्यमब्रवीत् II. 64.48d
, VII. 58.18d वाक्यमब्रुवन् I. 40.7d
विकलं दृष्ट्वा I. 77.2c , सत्यवादिनम् I. 32.21b
, II. 44.3d
,, ,, I07.9b , हतवान्मम VI. 79.IIb पितरः प्रपितामहाः VII. 56.53b पितरश्चापि तर्पिताः III. 75.4d पितरस्तस्य सागराः I. 41.12d पितरि स्वर्गमापन्ने II. 77.17a पितरो वसवः साध्या VI. I05.9a पितर्युपरते तस्मिन् IV. 9.2a पिता चक्रेऽल्पते जसः VII. 79.:5b
, च मम राघवः II. 58.3rd ,, चैनमुवाच ह II. 64.2gd ,, जनयिता मम II. IIIIIb ,, ज्येष्ठमविक्रेयम् I. 61.2ra
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org