________________
पत्नी येनास्य वा हृता IV. 4. 14d
रामस्य धीमतः VII. 49.16d
"
पत्नीं रामस्य रावणः III. 46.rnd संमता V. 14.5od
ވ
""
शुद्धसमाचाराम् VII. 50.30 पत्नी श्रीरिव संमोहात् VII. 49.3c पत्नीः स प्रियभार्यस्य V. 10. 300 पत्नी सुमतिसंज्ञिता I. 38.4d
39
हिमवतः प्रिया I. 35.14d पत्न्यर्थं प्रतिगृह्यताम् VII. 12.19b
वरयामहे I. 72.5d
13
स्पर्शिता तदा VII. 30.27d पत्न्या सार्धमनाथवत् VII. 73.12b सार्धमुपाहरत् VII. 65.26b पत्न्यास्तस्य महात्मन: V. 38.5b पत्न्यौ भजेतां सहितौ I 72.11 पत्या या संप्रसाद्यते II. 62.13d
})
विरहिता तस्मात् I. 70. 360 पत्येव च विधर्मणा IV. 17.42d पत्रपुष्पशतावृतः V. 18.25b पत्रपुष्पोपहारेण V. 9.28a पत्र मूलं फलं यत्तु II. 30.15a पत्राङ्कुरविनाशाय IV. 11.57c पत्रान्काञ्चनभूषणान् III. 25.18b पत्रिणः शितधारास्ते VI. 88.22a पत्रिणस्तिग्मतेजसः IV. 8.22b पत्रिणा पत्रवाससा VI. 76.4od
सहितेन वै I. 2. 12d पत्रिपत्राङ्गवाजिनः VI. 84.19b पथा तेनैव दुद्रुवुः VI. 66.15d पथानेन तु राक्षसः III. 3.22d पथा पुरमुपागतः IV. 10.24d
मधुमता चाशु VI. 4. 100
"
""
33
"3
येन त्वमिच्छसि VII. 16.3gb
"
पथि दुर्गविचारकाः II. 79:13d
Jain Education International
६२६
पथि मार्गवशानुगान् III. 11.45d मूलफलोदकम् VI. 4. 11b सिद्धनिषेविते V. 13.8b
""
39
सेना निरामया VII. 100.25b
"
पथि स्थिते राजकुले प्रजातम् V. 523b पथ्यमुक्तं विचक्षणैः V. 21.1ob पथ्यमेतद्विभीषणः VI. 10.26d पथ्यं वा समवेक्षसे III. 53.16d पदं यत्तव चेप्सितम् VII. 3. 17d पदवीं देवतानां च VI. 41.65a पदवी पुरुषस्यैषा III. 64.50c पदवीमागतानिह III. 20.4d पदशब्दं तु मे श्रुत्वा II. 64. 7a पदस्थं वालिनः पुत्रम् IV. 19.14c पदातयश्च निर्यान्ति VI. 53.9c बहवः VI. 65.37a पदातयस्त्वसंख्याताः VI. 95.28c पदातिं त्यक्तसर्वस्वम् VI. 124.6a पदातिनी च यानाह II. 40.41a पदातिनं तं निहतैर्हयोत्तमै: VI. 89.53b पदातिपुलिनं महत् VI. 7.21d पदातिबलसंपन्नान् V. 58. 122a पदातिरथकुञ्जराः II. 58.7b पदातिरपरे कक्ष्ये II. 17.20c पदातिं सानुजं दृष्ट्वा II. 33.5a पदातीनां सहस्रैश्च VI. 127.14 पदातीन्वाजिभिः सह VI. 93.23d पदातीन्समरे हत्वा III. 25.24c पदानि पथि दृश्यन्ते II. 42.14c पदानुगाश्च ये राज्ञः VII. 71.18c पदा स्पृष्ट्वेव पन्नगम् II. 18.4d पदुद्राव यतो मृग: III. 44.4b पद्भयां गज इवाशुगः IV. 31. 15b
स्थानम् V. 1. 36a
पद्मदलेक्षणा VII. 88.6d
29
"
""
For Private & Personal Use Only
www.jainelibrary.org