________________
६३१
परमो ह्येष मे कामः VII. 41.8a परमं खलु ते वीर्यम् III. 53.6a ,, दर्पमास्थितौ V. 60.2b परमं दैवतं पतिः II. II7.24d ,, प्रत्यनन्दत IV. 1.25d ,, वरमद्भुतम् VII. 36.12b
, वाक्यमब्रवीत् IV. 5.2gf परम्पराणां भक्षिष्ये IV. 56.5a परं यत्नमथाकरोत् VII. 4.15d परया गुणसंपदा I. 46.9d
,, मृजया हीनाम् V. 19.16c पर लाघवमास्थितः VI. 90.16b
"
, 22b
परदाराभिमर्शनम् VI. I03.13b
,, III.94b ,, VII. 24.20b परदाराभिमर्शनात् III. 50.7d परदाराभिमर्शात्तु , 38.30a परदारावपरोधस्य V. II.38a परं धर्म गतो युधि III. 31.15d ,, निर्वेदमागम्य IV. 49.8c परपक्षं निषेवते VI. 87.16b
,, प्रविश्यैव VI. 36.30 परं परमदर्शना II. 9.38b ,, परूषया वाचा V. 23.3c परपापैर्विनश्यन्ति III. 38.26c परं पारमवाप्नुयात् VI. 4.99d ,, पारमिवोदधेः V. 27.6d ,, पारं महोदधेः V. 30.26d ,, , , ,, ,, 34d परप्राणामिहिंसनम् III. 9.9b परं भवति वैकृतम् VI. 48.32d परभार्या सती तव V. 21.6d परभृत्यत्वमागतः VI. 87.13d परमऋषिणा वीर VII. 98.22c परमऋषिः परमं जगाम हर्षम् I. 18.59d परममुपलभन्मन: प्रहर्षम् VI. 90.94c परमर्मविदारणम् VI. 76.22b परमर्माभिभेदनैः VI. 59.69b परमर्षिभिरावृतः II. 14.31d परमाकुलचेतनम् II. 34.4b परमात्मा सनातनः VI. III.IId परमापद्गतस्यापि VII. I0.30c परमान्नं च वैदेह्याः IV. 62.8a. परमार्तस्य रोदतः VII. 58.15b परमार्थेरलं च नः II. I7.Iob परमास्तरणास्तीर्णम् V. I0.6a परमो ह्येष धर्मस्ते VII. 48.15c
परलीढं न मन्यते II. 6I.16d परलोक जिगीषता II. I05.40d
, जितेन्द्रियः II. 60.6d परलोकभयाद्भीतः II. 22.9c परलोकविवर्जितम् VII. 63.6d परलोकस्य चानघ II. 53.26b
,, चाश्रयम् I. 3.13d परलोकहितार्थाय I. 62.9c परलोकाय गच्छसि VI. I0I.20b परलोके महाराजः III. 61.7a परवान स्मि काकुत्स्थ III. 15.7a पर विषादमागम्य VII. 48.Ic ,, विषादमापन्नः VI. I0I.9e ,, विषादं समुपाजगाम VI. 48.37d ,, विस्मयमागतः I. 51.12d
, , 69.16b विस्मयमागता II. 7.6d विस्मयमागताः I. 4.16b
, VI. I07.3d ,, विस्मयमागमन् VII. 15.6d , विस्मयमापन्नाः VI. 46.25c परवीर रतिं चैव I. 28.8c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org