________________
६१४
नृपतिं तं नरेश्वर VI. 122.9d
,, सुव्रतो धीरः I. 21.5c नृपतिश्च विशेषतः II. 26.27d नृपतीनां विनाशने II. 71.36b नृपतेरग्रतो ययुः II. 76.15d नृपतेर्मातुलस्य ते II. 70.5b नृपतेर्मामिहागतम् II. 14.33d नृपतौ पतिते क्षितो II. 57.27d नृपपुंगवशापजं द्विजस्य VII. 57.21c नृपमासाद्य राघव I. 44.1gb नृपराक्षसयोस्तत्र VII. 32.50c नृपस्त्वां नाभिभाषते II. 19.15b नृपश्चोवाच तां देवीम् II. 35.22a नृपस्यारक्षितुः प्रजाः II. 75.25b नृपस्याश्वपतेः सुता II. 31.13b नृपाङ्गनामत्रिपुरोहिताश्च II. 76.23b नृपाज्ञापरिपन्थिनः V. 62.33b नृपाणां जलशालिनाम् I. 5.Id नृपात्मजामागतगात्रवेपथुः III. 53.26d नृपायावेदयिष्यसि II. 9.58b नृपायेक्ष्वाकवे तदा I. 18.42b नृपेण च प्रतिज्ञातम् VII. 46.7c ,, ,, हितेन च II. 18.29d
, नृपवत्सलः II. II8.6b नृपे शान्तगुणे जाते II. 65.24a नृपैरिन्द्रसमैयुधि VII. 31.31b नृपो मातामहस्तदा II. 70.16b नृपं विना राष्ट्रमरण्यभूतम् II. 67.38b नृपः किमिव न ब्रूयात् II. 21.3c नृमांसभोजना रौद्राः II. 25.20a नृवाजिगजमर्मसु II. 23.36d नृशंस इति मां राम VI. III.95c , कुलपांसन III 45.21d , पुरुषो भव VI. 41.78d नृशंसमनृतं यथा VI. III.93d
नृशंसमनृशंसं वा I. 25.18a नृशंसवृत्ते व्यसनप्रहारिणि II. 12.107a. नृशंसशील क्षुद्रात्मन् III. 30.12a नृशंसः केवलं स्त्रियाः II. 24.12b
, पापकर्मकृत् III. 29.3b ,, पापवृत्तो वा III. II.90c ,, पुरुषः क्वचित् I. 6.8b ,, पुरुषादक: II. I16.12b नृशंसं प्रतिभाति मे VII. 50.7d नृशंसां केकयीं द्रष्टुम् II. I3.19a नृशंसानार्य दुर्वृत्त VI. 8I.I9c नृशंसां पापनिश्चयाम् II. 92.27b नृशंसे दुष्टचारिणि II. 66.3d
" , , 74.2b ,, दुष्टचारित्रे II. 12.7c ,, पापसंकल्पे II. 12.6oc " , " 13.13a , राज्यकार्मुके II. 74.7b नृषः कवषो धौम्यः VII. I.4c नासेंहावागमिष्यतः V. 39.4Id
, 68.24d नृसिंहं सिंहसंकाशम् III. 47.35c नेक्षितुं नाभिभाषितुम् II. I8.3d नेच्छता तात मां हन्तुम् III. 38.20a नेच्छत्येवानृतं कर्तुम् II. 33.7c नेच्छामि सुदुराचारान् VII. 9.250 नेच्छे चिरं धारयितुम् IV. 62.15c नेच्छेयं जनकात्मजाम् III. 58.5d नेता च युधिसत्तमः VI. 55.3b नेतारं स्वजनस्य च VI. III.54b नेतुं त्वां दण्डकावनम् II. 30.39b नेतुमर्हसि काकुत्स्थ II. 29.20c नेतुमिच्छसि सुव्रत I. 20.9d नेतो गन्तव्यमग्रतः II. 92.25b नेतः प्रतिगमिष्यामि V. 13.43c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org